SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० ७ मू० १८९ सद्दालपुत्रनिर्गमनम् ४४९ ___ मूलम्-तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए५ समुप्पन्ने एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते, से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसंपउत्ते, से णं कल्लं इहं हवमागच्छिस्सइ, तए णं तं अहं वंदिस्सामि जाव पज्जुवासिस्लामि, पाडिहारिएणं जाव उवनिमंतिस्लामि” ॥१८८॥ तए णं कलं जाव जलंते समणे भगवं महावीरे जाव समोसरिए। परिसा निग्गया जाव पज्जुवासइ ॥ १८९ ॥ ___ छाया-ततः खलु तस्य सद्दालपुत्रस्याऽऽजीविकोपासकस्य तेन देवेनैवमुक्तस्य सतोऽयमेतद्रूप आध्यात्मिकः ५ समुत्पन्नः-एवं खलु मम धर्माचार्यों धर्मोपदेशको गोशालो मङ्खलिपुत्रः, स खलु महामाहन उत्पन्नज्ञानदर्शनधरो यावत्तथ्यकर्मसम्पदासम्पयुक्तः, स खलु कल्ये इह हव्यमागमिष्यति, ततः खलु तमहं वन्दिष्ये यावत्पयुपासिष्ये, प्रातिहारिकेण यावदुपनिमन्त्रयिष्यामि ॥ १८८ ॥ ततः खलु कल्ये यावज्ज्वलति श्रमणो भगवान् महावीरो यावत्समवसृतः । परिषनिगता यावस्पर्युपास्ते ॥ १८९ ॥ टीकार्थ--' तए णं' इत्यादि देवताके ऐसा कहने पर आजीविकोपासक सहालपुत्रने सोचाकि ऐसे महामाहन मेरे धर्माचार्य धर्मोपदेशक मंखलिपुत्र गोशालक की है। वे माहमाहन उत्पन्न ज्ञान-दर्शनके धारी यावत् अवश्यम्भावी सत्फलवाली देशनादि क्रियाओंसे युक्त हैं। वे कल यहां आवेंगे। मैं वन्दना करूँगा यावत् पर्युपासना करूँगा। पडिहारे-वापस लिये-दिये जाव योग्य-पीठ फलक आदि दूंगा" || १८८ ॥ टीकार्थ-'तेए णं'-त्यादि देवता मेम ४ाथी मालवियास સાલપુત્રે વિચાર્યું કે-એવા મહામાન મારા ધર્માચાર્ય ધર્મોપદેશ મંખલિપુત્ર શાલક જ છે. તે મહામાન ઉત્પન્ન જ્ઞાન–દર્શનને ધારક યાવત્ અવયંભાવી સફુલવાળી દેશનાદિ ક્રિયાઓથી યુકત છે. તે કાલે અહીં આવશે. હું વંદના કરીશ યાવત પર્ય પાસના કરીશ. પાછાં લઈ–દઈ શકાય એવાં પડિહારા પીઠ ફલક આદિ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy