SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ७ सू. १८५-१८७ देवमादुर्भाववर्णनम् ४४७ कल्लाणं मंगलं देवयं चेइयं जाव पज्जुवासणिजे तच्चकम्मसंपया संपउत्ते, तं गं तुमं वंदे जाहि जाव पज्जुवासेन्जाहि पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमंतेजाहि" दोचंपि तचंपि एवं वयइ, वइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥१८७॥ वहित-महित-पूजितः सदेवमनुजासुरस्य लोकस्याऽर्चनीयो वन्दनीयः सत्करणीयः सम्माननीयः कल्याणं मङ्गलं दैवतं चैत्यो यावत्पर्युपासनीयः,तथ्यकर्मसम्पदा सम्पयुक्तः, तं खलु त्वं वन्दस्व यावत्पर्युपास्त्र, प्रातिहारिकेण पीठफलकशय्यासंस्तारकेणोपनिमन्त्रय” द्वितीयमपि तृतीयमप्येवं वदति, उदित्वा यामेव दिशं प्रादुर्भूतस्तामेव दिशं प्रतिगतः ॥ १८७ ॥ टीका-महेति-परं प्रति माहनेत्येवं यो ब्रूते स माहनः, महाश्चासौ माहनश्च महामाहन:-सकलपाणिप्राणत्राणोपदेशक इत्यर्थः। त्रैलोक्येति-त्रयो लोकास्त्रैलोक्य लोकत्रयवासिजनसमुदायस्तेन वेहितः अवहितः अवधानविषयीकृतः-तदेकतानतया त्रैलोक्यस्य मनोगत इत्यर्थः, महितः कदाऽसावस्मादृशां समाराध्यो भवेद्भग १-'चतुवर्णादीनां स्वार्थ उपसंख्यानम्' इति (३०९१) कात्यायनवार्तिकेनात्र स्वार्थ ष्यन् प्रत्ययः । २-'अवाप्योरुपसर्गयो-रिति वचनादवोपसर्गाकारलोपः । ___टीकार्थ-' तए णं' इत्यादि वह आजीविकोपासक सद्दालपुत्र एक बार दोपहर के समय अशोकवनीमें गया। वहां मंखलिपुत्र गोशालकके समीपकी धर्मप्रज्ञप्ति स्वीकार कर विचरने लगा ॥ १८५ ।। इसके बाद सद्दालपुत्रके सामने एक देव प्रगट हुआ ॥ १८६॥ ॥ आकाशमें ठहरा हुआ छोटी-छोटो घंटियों सहित उत्तम वस्त्र पहन कर उससे बोला-" हे देवानुप्रिय ! अप्रतिहत ज्ञानदर्शन के धारी, भूत-भविष्यत् वर्तमानके ज्ञाता, अर्हन्त, जिन, केवली, सबंदी, तीन लोकके द्वारा एकाग्ररूपसे ध्याए हुए, विधिपूर्वक स्तुति किए हुए, मन वचन कायसे टीकार्थ-'तए णं'-त्याहि भावि पास सातपुत्र मे४१।२ अपारने સમયે અશોકવનરાજિમાં ગયે. ત્યાં મખલિપુત્ર ગશાળની સમીપની ધર્મપ્રજ્ઞપ્તિ સ્વીકારી વિચરવા લાગે. (૧૮૫). ત્યારબાદ સદ્દાલપુત્રની સામે એક દેવ પ્રકટ થયા. (૧૮૬). આકાશમાં રહીને નાની નાની ઘટડીઓવાળાં ઉત્તમ વસ્ત્રો પહેરીને તે તેને । साम्यो: " वानुप्रिय! अप्रतिहत ज्ञान-निना ५:२४, भूत-मयવર્તમાનના જ્ઞાતા, અહંન્ત, જિન, કેવલી, સર્વદશી, ત્રણે લેક જેનું એકાગરૂપે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy