SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४४६ उपासकदशाङ्गसूत्रे मूलम्-तए णं से सदालपुत्ते आजीविओवासए अन्नया कयाइ पुवावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपण्णति उवसंपजित्ताणं विहरइ॥१८५॥तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स एगे देवे अंतियं पाउब्भवित्था ॥१८६॥ तए णं से देवे अंतलिक्खपडिवन्ने सखिंखिणियाइं जाव परिहिए सद्दालपुत्तं आजीविओवासगं एवं वयासी-“एहिइ णं देवाणुप्पिया! कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपडुप्पन्नाणागयजाणए अरहा जिणे केवली सवदरिसी तेलोकवहियमहियपूइए सदेवमणुयासुरस्स लोगस्सअञ्चणिजे वंदणिजे सकारणिजे सम्माणणिज्जे छाया-ततः खलु स सद्दालपुत्र आजीविकोपासकोऽन्यदा कदाचित्पूर्वापराह्नकालसमये येनैवाऽशोकवनिका ते नैवोपागच्छति,उषागत्य गोशालस्य मखलिपुत्रस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसम्पद्य विहरति ॥ ॥१८५॥ ततः खलु तस्य सद्दालपुत्रस्याऽऽजीविकोपासकस्यैको देवोऽन्ति के प्रादुरासीत् ॥१८६॥ ततः खलु स देवोऽन्तरिक्षप्रतिपन्नः सकिङ्किणीकानि यावत्परिहितः सद्दालपुत्रमाजीविकोपासकमेवमवादीत-"एष्यति खलु देवानुप्रिय ! कल्य इह महामाहनः (महाब्राह्मणः) उत्पन्नज्ञानदर्शनधरोऽतीतप्रत्युत्पन्नानागतज्ञोऽर्हन जिनः केवली सर्वदर्शी रैलोक्य. (गडुआ), थाली, घडे, छोटी घडिया, कलसा (वडे घडे ) माटा, सुराही, कुंजा तथा उष्ट्रिका (तैल आदिके बडे बडे बर्तन ) बनाते थे। दसरे बहतसे भृति, भोजन और वेतन लेनेवाले प्रतिप्रभात घडे वगैरहसे सड़कों पर आजीविका कमाते थे ॥ १८४ ।। કેઈને વેતન આપવામાં આવતું હતું. તેઓ રોજ (પ્રભાત થતાંજ) જળ ભરવાના घा, उवा, थाणी, घ31, नानी घडीमा, श्या, भाटखi, on, तथा अष्ट्रिय (તેલ આદિ ભરવાનાં મોટાં વાસણો બનાવતા હતા. બીજા ઘણા ભૂતિ ભેજન અને વેતન લેનારાઓ રોજ પ્રભાતમાં ઘડા વગેરે દ્વારા સડક પર બેસી આજીવિકા भाता ता (१८४). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy