SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३८ उपासकदशास्त्रो मूलम्-तेणं कालेणं तेणं समएणं सामी समोसढे ॥१७४॥ तएणं से कुंडकोलिए समणोवासए इमीसे कहाए लट्ठ० हटे जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवाप्तइ। धम्मकहा ॥१७५॥ छकुंडकोलिया इसमणे भगवं महावीरे कुंडकोलियं समणोवासयं एवं वयासी-से नूणं कुंडकोलिया ! कल्लं तुम्भ पुत्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अंतियं पाउब्भवित्था। तए णं से देवे नाममुदं च तहेव जाव पडिगए।से नूणं कुंडको___ छाया-तस्मिन् काले तस्मिन् समये स्वामी समवसृतः ॥१७४॥ ततः खलु स कुण्डकौलिकः श्रमणोपासकोऽस्यां कथायां लब्धार्थः ( सन् ) हृष्टो यथा कामदेव. स्तथा निर्गच्छति यावत्पर्युपास्ते । धर्मकथा ॥१७५।। 'कुण्डकौलिक!' इति श्रमणो भगवान् महावीरःकुण्डकौलिकं श्रमणोपासकमेवमवादीत्-अथ नूनं कुण्डकौलिक ! कल्ये तव पूर्वापराह्नकालसमये अशोकवनिकायामेको देवोऽन्तिके प्रादुरासीत् । अटीका-'कुण्डकौलिक'इति' इति-'हेकुण्डकौलिक !' इति कृत्वेत्यर्थः । कल्ये गतदिवसे। टीकार्थ-' तेणं कालेणं' इत्यादि उस काल उस समय श्रमण भगवान महावीर पधारे ॥ १७४ ।। कुण्डकौलिक भगवानके आनेकी बात सुनकर प्रसन्नचित्त होकर कामदेवकी तरह निकला और यावत् वहाँ पहुँच कर पर्युपासना की। धर्मोपदेश हुआ॥ १७५॥ 'कुण्डकौलिक !' इस प्रकार श्रमण भगवान् महावीरने कुण्डकौलिकसे कहा-" हे कुण्डकौलिक ! कल अशोकवनी में पूर्वापराह्न (दोपहर)के समय एक देव तुम्हारे सामने प्रगट हुआ था। तब वह देव नामकी मुद्रा यावत् टीकार्थ-'तेणं कालेणं' त्याहि मे ॥णे मे सभये श्रम मापान મહાવીર પધાર્યા. (૧૭૪) કુંડકૌલિક ભગવાન આવ્યાની વાત સાંભળીને પ્રસન્નચિત્ત થઈ કામદેવની પેઠે નીકળ્યો અને યાવત ત્યાં પહેરીને પર્થપાસના કરી. ધર્મોપદેશ થ. (૧૭૫) શ્રમણ ભગવાન મહાવીરે કંડકૌલિકને આ પ્રમાણે કહ્યુંઃ “હે કંડકૌલિક! કાલે અશેકવનરાજિમાં બપોરને સમયે એક દેવ તમારી સામે પ્રકટ થયે હતો. તે દેવે નામવાળી વીંટી લીધી યાવત તે પાછો ચાલ્યા ગયે. હે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy