SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जावनी टीका अ. ६ मू० १७३ पराजितदेवस्यस्वर्गगमनम् ४३७ ... मूलम्-तए णं देवे कुंडकोलिएणं एवं वुत्ते समाणे संकिए जाव कलुससमावन्ने नो संचाएइ कुंडकोलियस्स समणोवासयस्स किंचि पामोक्खमाइक्खित्तए, नाममुद्दयं च उत्तरिजयं च पुढविसिलापट्टए ठवेइ, ठवित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥१७३॥ छाया-ततः खलु स देवः कुण्डकौलिकेनैवमुक्तः सन् शङ्कितो यावत्कलुषसमापन्नो नो शक्नोति कुण्डकौलिकस्य श्रमणोपासकस्य किश्चित्प्रमोक्षमाख्यातुम् । नाममुद्रिकां चोत्तरीयकं च पृथिवी शिलापट्टके स्थापयति, स्थापयित्वा यामेव दिशं प्रादुर्भूतस्तामेव दिशं प्रतिगतः ___टीका-शङ्कि इति-'महावीरस्यापि मतमेतेन युक्तितः समर्थितमिति किं गोशालकस्य मतं सत्यमुत महावीरस्येति शङ्काऽऽक्रान्तो जात इत्यर्थः । कलुषेति-'अहो गोशालकमतमविचारेणोपन्यस्याहमनेन पराजितः' इति ग्लानिमापन इत्यर्थः । प्रमोक्षम् उत्तरम् ॥ १७३ ।। धर्मास्तिकाय आदिका अमृतत्व-स्वभाव, उन-उनमें स्वभावसे ही रहता है। किसी अन्य कारणसे वह उत्पन्न नहीं हुआ। बस अधिक विस्तार अन्यत्र देखलेवे ॥ १७२ ॥ टीकार्थ-'तए णं से' इत्यादि इसके अनन्तर कुण्डकौलिकका कथन सुनकर देवताको शंका हुई कि महावीर स्वामीका मत युक्त है या गोशालकका?। और अपने पराजित होनेसे ग्लानि भी हुई। वह अब कुंडकौलिकको कुछ भी उत्तर देनेमें समर्थ नहीं हो सका, अतः उसने नाम मुद्रा और उत्तरीय वस्त्र शिलापट्टक पर रख दिये । रखकर जिधरसे आया था उधर ही चला गया ॥ १७३ ॥ તથા અસંખ્યાત–પ્રદેશિતા-સ્વભાવ, પુદ્ગલેને મૂર્તવ–સ્વભાવ, ધમસ્તિકાય આદિને અમૂલ્તત્વ-વભાવ, તે-તેમાં સ્વભાવથી જ રહેલા છે. કેઈ અન્ય કારણથી તે ઉત્પન્ન थया नथी. स, वे वधु विस्तार ४२ता नथी.” (१७२). टीकार्थ-'तए णं से-त्या त्या२५छ। हुडौसिनु ४थन समजान દેવતાને શંકા થઈ કે મહાવીર સ્વામીને મત યુક્ત છે કે ગોશાલકને ? અને પોતે પરાજિત થવાથી તેને ગ્લાનિ પણ ઉત્પન્ન થઈ. હવે તે કંડકૌલિકને કાંઈ પણ ઉત્તર આપવાને સમર્થ ન થઈ શકયે, એટલે એણે નામમુદ્રા અને ઉત્તરીય વસ્ત્ર શિલાપટ્ટક પર પાછાં મૂકી દીધાં, અને જ્યાંથી આવ્યું હતું ત્યાં ચાલ્યા ગયે. (૧૭૩) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy