SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.६ भगवत्कृतकुण्डकौलिकप्रशंसा ४३९ लिया ! अह समझे ? हंता अस्थि । तं धन्नेसि णं तुमं कुंडकोलिया ! जहा कामदेवो । अज्जो इ समणे भगवं महावीरे समणे निग्गंथे य निग्गंथीओ य आमंतित्ता एवं वयासी-जइ ताव अजो! गिहिणो गिहिमज्झावसंता णं अन्नउत्थिए x अहेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्रपसिणवागरणे काति, सका पुणाइ अजो! समणेहि निग्गंथेहिं दुवालसंगं गणिपिडगं ततः खलु स देवो नाममुद्रां च तथैव यावत्पतिगतः । स नूनं कुण्डकौलिक अर्थः समर्थः ? । हन्तास्ति । तद्धन्योऽसि खलु त्वं कुष्डकौलिक ? यथा कामदेवः । 'आर्याः !' इति श्रमणो भगवान् महावीरः श्रमणानिन्थांश्च निर्ग्रन्थीश्वाऽऽमन्यैबमवादी-यदि तावदार्याः ! गृहिणो गृहमध्यावसन्तः खलु अन्ययूथिकान् अर्थश्च हेतुभिश्च प्रश्नैश्च कारणैश्च व्याकरणैश्च निःस्पष्ट(निःष्पिष्ट)प्रश्नव्याकरणान कुर्वन्ति, ____ *आमन्त्र्य-सम्बोध्य । X अर्थैः मूत्राभिधेयैर्जीवादिभिर्वा, हेतुभिः= अन्यथानुपपत्तिरूपैः, प्रश्नः प्रच्छनैः, कारणेः युक्तिभिः, व्याकरणैः पृष्टोत्तरस्वरूपैः । निःस्पष्टति-निःस्पष्टानि=निःशेषेण व्यक्तानि निस्साराणीत्यर्थः, निष्पिष्टेति च्छायापक्षे-निष्पिष्टानि=निरुत्तरीकृतानि प्रश्नव्याकरणानि येषां तान् । लौट गया। हे कुण्डकौलिक ! क्या यह बात ठीक है ? " कुण्डकौलिकने कहा-" हा भगवान् ! ठीक है।" महावीरस्वामी-" कुण्डकौलिक ! तुम धन्य हो।" इत्यादि कथन कामदेवकी तरह समझना । "आर्य" इस प्रकार से संबोधन कर श्रमण भगवान महावीर, श्रमण निग्रन्थों तथा निर्ग्रन्थिओं-आर्यिकाओंको बुलाकर कहने लगे " हे आयगण ! यदि गृहमें रहनेवाले गृहस्थ भो अन्ययूथिकोंको, अर्थोसे, हेतुओंसे, प्रश्नोंसे, युक्तियोंसे और उत्तरोंसे निरुत्तर कर सकते हैं, तो हे आर्यगण ! કુંડકોલિક? એ વાત શું બરાબર છે?” કુંડકૌલિકે કહ્યું “હા ભગવાન! તે બરાબર છે. મહાવીર સ્વામીએ કહ્યું: “કંડકૌલિક તું ધન્ય છે” ઈત્યાદિ કથન કામદેવની પેઠે સમજવું. શ્રમણ ભગવાન મહાવીર શ્રમણ નિર્ચન્થ તથા નિર્ચથીઓ-અર્થિકાએને બેલાવીને કહેવા લાગ્યાઃ “હે આર્યગણ! જે ગૃહમાં રહેનારા ગૃહસ્થ પણ અન્ય યુથિકને, અર્થોથી, હેતુઓથી, પ્રશ્નોથી, યુકિતઓથી અને ઉત્તરેથી નિરૂત્તર ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy