SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अंगारधर्मसञ्जीवनी टीका अ. ६ मू. १७० भाग्यपुरुषार्थचर्चा ४३१ - मूलम्-तए णं से कुंडकोलिए समणोवासए तं देवं एवं वयासी जइ णं देवा ! सुंदरी गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती-नत्थि उट्राणे इ वा जाव नियया सवभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अत्थि उटाणे इ वा जाव अणियया सवभावा । तुमे णं देवा ! इमा एयारूवा दिवा देविड्डी, दिवा देवज्जुई, दिवे देवाणुभावे किणा लद्धे ? किणा पत्ते ? किणा अभिसमन्नागए ? किं उटाणेणं जाव पुरिसक्कारपरकमेणं ? उदाहु ! अणुटाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ॥१७॥ : छाया-ततः खलु स कुष्डकौलिकः श्रमणोपासकस्तं देवमेवमवादीत् यदि खलु देव ! सुन्दरी गोशालस्य मखलिपुत्रस्य धर्मप्रज्ञप्तिः-नास्त्युत्थानमिति वा यावन्नियताः सर्वभावाः, मङ्गुली खलु श्रमणस्य भगवतो महावीरस्य धर्मप्रज्ञप्तिः अस्त्युत्थानमिति वा यावदनियताः सर्वभावाः । त्वया खलु देवानुप्रिय ! इयमेतद्रूपा दिव्या देवर्द्धिः, दिव्या देवद्युतिः, दिव्यो देवानुभावः केन लब्धः? केन प्राप्तः ? केनाभिसमन्वागतः ?, किमुत्थानेन यावत्पुरुषकारपराक्रमेण ? • उताहो ! अनुत्थानेनाऽकर्मणा यावदपुरुषकारपराक्रमेण ? ॥ १७० ॥ टीका-तत इति-ततः इत्थं गगनगतेन देवेनोपन्यस्तस्य गोशालकमतस्य ___ जो होनहार है वह विना प्रयत्न ही हो जाता है। जो होनहार नहीं, उसके लिए चाहे जितनी चतुराईसे प्रयत्न करो, वह नहीं होगा। इसलिए यह भाग्य ही पौरुषहीन भी मनुष्योंके सुखादि फलोंको उत्पन्न करता है ॥ २ ॥” इत्यादि ॥ १६९॥ टीकार्थ-' तए णं से'-इत्यादि तब कुंडकौलिक श्रावक ने देवसे कहा-देव ! यदि मंखलिपुत्र गोशाल की धर्मप्रज्ञप्ति समीचीन है कि " is वार्नु छ त विनाप्रयत्न यनय छ र यथार्नु (नियत) નથી, તેને માટે ગમે તેટલી ચતુરાઈથી પ્રયત્ન કરો, તેપણ તે નહિ થાયે. એટલા માટે એ ભાગ્યે જ પૌરૂષહીન મનુષ્યને પણ સુખાદિ ફળ પ્રાપ્ત કરાવે છે. (૨) त्याहि (१९८). टीकार्थ-'तए णं से' या पछी डीlas श्राप हेवन ४यु-! मे સંખલિપુત્ર ગોશાલની ધર્મપ્રજ્ઞપ્તિ સમીચીન છે કે- ઉત્થાન નથી યાવત સર્વ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy