SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अ० धर्म० टीका अ. ६ मू. ११६-१६९ कुण्डकौलिक-देवप्रश्नोत्ता ४२५ जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ, उवागच्छित्ता नाममुद्दगं च उत्तरिजगं च पुढविसिलापट्टए ठवेइ, ठवित्ता समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसंपजित्ताणं विहरइ ॥१६७॥ तए णं तस्स कुंडकोलियस्स समणोवासयस्स एगे देवे अंतियं पाउब्भवित्था ॥१६८॥ तए णं से देवे नाममुदं च उत्तरिजं च पुढविसिलापट्टयाओ गेण्हइ, गिण्हित्ता सखिखिणिक अंतलिक्खपडिवन्ने कुंडकोलियं समणोवासयं एवं वयासी-हंभो कुंडकोलिया ! समणोवासया ! सुंदरीणं देवाणुप्पिया! गोसालस्स मंखलिपुतस्स धम्मपण्णत्ती, नथि उठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसकारपरक्कमे इ वा, नियया सवभावा। मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थि उहाणे इ वा जाव परक्कमे इ वा, अणियया सवभावा ॥१६९॥ येनैव पृथिवीशिलापट्टकस्तेनैवोपागच्छति, उपागत्य नाममुद्रिकां चोत्तरीयकं च पृथिवीशिलापट्टके स्थापयति, स्थापयित्वा श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसम्पद्य विहरति ॥ १६७ ॥ ततः खलु तस्य कुण्डकौलिकस्य श्रमणोपासकस्यैको देवोऽन्तिके प्रादुरासीत् ॥१६८॥ ततः खलु स देवो नाममुद्रां चोत्तरीयं च पृथिवीशिलापट्टकाद् गृह्णाति, गृहीत्वा सकिङ्किणि अन्तरिक्षपतिपन्नः कुण्डकौलिकं श्रमणोपासकमेवमवादीत्-हंभोः कुण्डकौलिक ! श्रमणोपासक ! सुन्दरी खलु देवानुपिय ! गोशालस्य मङ्खलिपुत्रस्य धर्मप्रज्ञप्तिः, नास्तिकउत्थानमिति वा, कर्मेति वा,बलमिति वा, वीर्यमिति वा, पुरुषकारपराक्रम इति वा, नियताः सर्वभावाः। मङ्गुली खलु श्रमणस्य भगवतो महावीरस्य धर्मप्रज्ञप्तिः, अस्ति-उत्थानमिति वा यावत्पराक्रम इति वा, अनियताः सर्वभावाः ॥१६९॥ *टीका-उत्थानमित्यादि-उत्थानम्-उपविष्टस्यो/भवनं, कर्म-गमनादि, बलं शरीरजन्या शक्तिः वीर्यम्=आत्मतेजः, पुरुषकार:=पौरुपम्, पराक्रमः पौरुषाति ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy