SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ॥ षष्ठमण्ययनम् ॥ अथ षष्ठमध्ययनमारभ्यते-'छहस्स' इत्यादि ॥ मलम-छट्रस्स उक्खेवो । एवं खल्ल जंबू ! तेणं कालेणं तेणं समपणं कंपिल्लपुरे नयरे,सहस्संबवणे उजाणे,जियसत्तू राया, कुंडकोलिए गाहावई, पूसा भारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ०, छ बया दस गोसाहस्सिएणं वएणं, सामी समोसढे । जहा कामदेवो तहा सावयधम्म पडिवजइ । सच्चेव वत्तवया जाव पडिलाभेमाणे विहरइ ॥१६६॥ तए णं से कुंडकोलिए समणोवासए अन्नया कयाइपुवावरण्हकालसमयंसि जेणेव असोगवणिया छाया-षष्ठस्योरक्षेपकः। एवं खलु जम्बूः। तस्मिन् काले तस्मिन् समये काम्पिल्यपुरं नगरं, सहस्राम्रवणमुद्यानं, जितशत्रू राजा, कुण्डकौलिको गाथापतिः, पूषा भायो, षछ हिरण्यकोव्यो निधानप्रयुक्ताः०, षद् व्रजा दशगोसाहस्रिकेण व्रजेन । स्वामी समयमृतः । यथा कामदेवस्तथा श्रावकधर्म प्रतिपद्यते । सा चैव वक्तव्यता यावत् प्रतिलाभयन् विहरति ॥ १६६ ॥ ततः खलु स कुण्डकौलिकः श्रमणोपासकोऽन्यदा कदाचित्पूर्वापराहकालसमये येनेवाऽशोकवनिका टीका-पूर्वेति-पूर्वापराह्नकालसमये-मध्याह्नकाले । छठा अभ्ययन. अब छठा अध्ययन कहते हैं टोकार्थ-' छट्ठस्से '-त्यादि उत्क्षेप पूर्ववत् । हे जम्बू । उस काल उस समय काम्पिल्यपुर नगर, सहस्राम्रवन उद्यान, जितशत्रु राजा, कुण्डकौलिक गाथापति, पूषा भार्या थी। कुण्डकौलिक गाथापतिके छह करोड़ सोनया खजानेमें थे। छह करोड व्यापारमें और छह ४ मध्ययन. હવે છઠું અધ્યયન કહીએ છીએ. . टीकार्थ-'छट्ठस्से' त्याहि (१६६ थी १९९) ઉલ્લેપ-પૂર્વવત હે જંબૂ! એ કાળે એ સમયે કપિલ્યપુર નગર, સહઆમ્રવન ઉદ્યાન, જિતશત્રુ રાજા, કંડકૌલિક ગાથાપતિ, પૂણા ભાય હતી. કંડકૌલિક ગાથાપતિ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy