SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ - अगारसञ्जीवनी टीका अ. ४ मू. १५१-१५७ देवकृतोपसर्गवर्णनम् ४१३ अहो णं इमे पुरिसे अणारिए जाव समायरइ, जे णं ममं जेट्टं पुत्तं जाव कणीयसं जाव आइंचइ, जेवि य इमे सोलस रोगायंका तेवि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हितएत्ति कटु उट्ठाइए, सेवि य आगासे उप्पइए, तेण य खंभे आसाइए, महया महया सद्देणं कोलाहले कए ॥१५५ ॥ तए णं सा धन्ना भारिया कोलाहलं सोच्चा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी-किणं देवाणुप्पिया! तुब्भेहि महया महया सदेणं कोलाहले कए ? ॥१५६॥ तए णं से सुरादेवे समणोवासए घनं भारियं एवं वयासीएवं खलु देवाणुप्पिए ! केवि पुरिसे तहेव कहेइ जहा चुलणीपिया! धन्नावि पडिभणइ जाव कणीयसं, नो खल्लु देवाणुप्पिया! तुब्भे केवि पुरिसे सरीरंसि जमगसमगं सोलस रोगायके पक्खिवइ, एस णं केवि चुरिसे तुभं उवसग्गं करेइ । सेसं जहा चुलणीपि ___ छाया-त्मिकः ०-अहो! खल्वयं पुरुषोऽनार्यों यावत्समाचरति, यः खलु मम ज्येष्ठ पुत्र यावत्कनीयांसं यावदासिञ्चति, येऽपि चेमे षोडश रोगातङ्कास्तानपिचेच्छति मम शरीरे प्रक्षेप्तुं, तच्छ्रेयः खलु ममैतं पुरुषं ग्रहीतुम्-इति कृत्वोत्थितः,सोऽपि चाऽऽकाशे उत्पतितः, तेन च स्तम्भ आसादितः, महता महताशब्देन कोलाहलाकृतः ॥१५५॥ ततः खलु सा धन्या भार्या कोलाहलं श्रुत्वा निशम्य येनैव सुरादेवः अपणोपासकस्तेनैवोपागच्छति,उपागत्यैवमवादीत्-किं खलु देवानुमियाः! युष्माभिइता महता शब्देन कोलाहलः कृतः? ॥ १५६ ॥ ततः खलु स सुरादेवः श्रमणोको धन्या भार्यामेवमवादीत्-एवं खलु देवानुपिये ! कोऽपि पुरूषस्तथैवकथयति चुलनीपिता । धन्यापि प्रतिभणति यावत्कनीयांसं, नो खलु देवानुपियाः! कोऽपि पुरुषः शरीरे यमकसमकं षोडश रोगातङ्कान् प्रक्षिपति, एष खलु पुरुषो युष्माकमुपसंगै करोति, शेषं यथा चुलनीपित्रे भद्रा भणति । एवं ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy