SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४१४ उपासकदशास्त्रे यस्स भद्दा भणइ एवं निरवसेसं जाव सोहम्मे कप्पे अरुणकंते विमाणे उववन्ने । चत्तारि पलिओवमाई ठिई महाविदेहे वासे सिज्झिहिइ ॥ १५७ ॥ निक्खेवो ॥ सत्तमस्स अंगस्स-उवासगदसाणं चउत्थं अज्झयणं समत्तं ॥ ४ ॥ निरवशेषं यावत्सौधर्मे कल्पेऽरुणकान्ते विमाने उपपन्नः । चत्वारि पल्योपमानि स्थितिः। महाविदेहे वर्षे सेत्स्यति ॥ १५७ ॥ निक्षेपः॥ सप्तमस्याङ्गस्योपासकदशानां चतुर्थमध्ययनं समाप्तम् ॥ ४ ॥ टीका सुगमैव ॥ १५१-१५७ ॥ इतिश्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरगजगुरु' बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्री-घासीलालव्रति विरचितायामुपासकदशाङ्गमूत्रस्याऽगारधर्मसञ्जीवन्या ख्यायां व्याख्यायां चतुर्थं सुरादेवाख्यमध्ययनं समाप्तम् ॥ ४ ॥ चौथा अध्ययन । अब चौथे अध्ययनका प्रारम्भ करते हैंटोकार्थ--' उक्खेवो चउत्थस्स' इत्यादि उत्क्षेप-जम्बूस्वामीने कहा"भगवन् ! श्रमणे भगवान् महावीरने चौथे अध्ययनका क्या अर्थ कहा है ?" सुधर्मा स्वामीने उत्तर दिया-जम्बू ! उस काल उस समय बनारस नामकी नगरी थी। कोष्ठक चैत्य था। जितशत्रू राजा था। सुरादेव ચેથું અધ્યયન. હવે ચેથા અધ્યયનને પ્રારંભ કરીએ છીએ: टीकार्थ- 'उक्खेवओ चउत्थस्स' त्याह (१५१ थी १५७) ઉલ્લેપ-જંબૂ સ્વામીએ કહ્યું: “ભગવન! શ્રમણ ભગવાન મહાવીર સ્વામીએ ચોથા અધ્યયનને શો અર્થ કહ્યો છે?” સુધર્મા સ્વામીએ ઉત્તર આપ્યઃ - જંબુ એ કાળે. એ સમયે બનારસ નામની નગરી હતી. કેઠક ચિત્ય હતું. જિતશત્ર રાજા હતું. સુરદેવ ગાથા પતિ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy