SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. ३ ० १२८-१४७ देवकृतोपसर्गवर्णनम् ३९९ तं ते साओ गिहाओ नीणेभि, नीणित्ता तव अग्गओ घाएमि, घाइत्ता तओ मंससोल्लए करेमि करिता आदाणभरियंसि कडाहयंसि अदहेमि, अवहित्ता तव गायं मंसेण य सोणिएण य आइंचामि, जहा णं तुमं अवसट्टे अकाले चेव जीवियाओ ववरोविजसि ॥१३४॥ तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं बुत्ते समाणे अभीए जाव विहरइ ॥ १९५॥ तए णं से देवे चलणी पियं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता चलणी पियं समणोवासयं दोच्चंपि तच्चपि एवं वयासी- हंभो चुलणीपिया ! समणोवासया ! तहेव जाव ववरोविजसि ॥१३६॥ तए णं तस्स चुलणीपियस्स समणावासयस्स तेणं देवेणं दोच्चंपि तच्चपि एवं वृत्तस्स समाणस्स इमेयारूवे अज्झत्थिए० - "अहो णं इमे पुरिसे अणारिए अणारियबुद्धी अणारियाई पावाई कम्माई समायरइ, जेणं मम जेहूं पुत्तं साओ गिहाओ नीणेइ, नीणित्ता मम अग्गओ घाएइ, घाइत्ता जहा कयं तहा चिंतेइ जाव गाय आइंचइ, जेणं 19 तां ते स्वस्माद् गृहान्नयामि, नीत्वा तवाग्रतो घातयामि, घातयित्वा त्रीणि मांसशुल्यकानि करोमि, कृत्वाऽऽदहनभृते कटाहे आदहामि, आदा तव गात्रं मांसेन च शोणितेन चाऽऽसिश्चामि यथा खलु स्वमार्त्तदुःखार्त्तवशातकाल एव जीवितापरोप्यसे ॥ १३४ ॥ ततः खलु स चुलनीपिता श्रमणोपासकस्तेन देवेनैवमुक्तः सन्नभीतो यावद्विहरति ॥ १३५ ॥ ततः खलु स देवचुलनीपितरं श्रमणोपासकमभीतं यावद विहरमाणं पश्यति, दृष्ट्वा चुलनीपितरं श्रमणोपासकं द्वितीयमपि तृतीयमप्येवमवादीत् -"हंभो: चुलनीषितः ! श्रमणोपासक यावद् व्यपरोप्यसे " ।। १३६ ।। ततः खलु तस्य चुलनीपितुः श्रमणोपासकस्य तेन देवेन द्वितीयमपि तृतीयमप्येवमुक्तस्य सतोऽयमेतद्रूप आध्यात्मिकः -" अहो ! खलु अयं पुरुषोsनार्यः अनार्यबुद्धिरनार्याणि पापानि कर्माणि समाचरति, यः खलु मम ज्येष्ठं पुत्रं स्वस्माद् गृहान्नयति, नीत्वा ममाग्रतो घातयति, घातयित्वा ' यथा कृतं 01 ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy