SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३१८ उपासकदशाङ्गसूत्रे भरियंसि कडाहयंसि अइहेइ, अदहिता चुलणीपियस्स समणोबासयस्स गायं मंसेण य सोणिएण य आइंचइ ॥१३१॥ तए णं से चलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ ॥१३२॥ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ,पासित्ता दोचंपि तच्चपि चुलणीपियं समणोवासयं एवं वयासी-हंभो चुलणी पिया ! समणोवासया! अपत्थियपत्थया! जाव न भंजेसि तोते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि, नीणित्ता तव अग्गओ घाएमि जहा जेटं पुत्तं तहेव भणइ,तहेव करेइ ! एवं तञ्चंपिकणीयसं जाव अहियासेइ ॥१३३॥ तए णं से देवेचुलणीपियं समणोवासयं अभीयं जाव पासइ, पासित्ता चउत्थंपि चुलणी. पियं समणोवासयं एवं वयासी-हंभो चुलणीपिया! समणोवासया! अपत्थियपत्थया! जइ णं तुमं जाव न भंजेसि तओ अहं अज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुकरदुकरकारिया मांसशूल्यकानि करोति, कृत्वा आदहनभृते कटाहे आदहति, आदह्य चुलनीपितुः श्रमणोपासकस्य गात्रं मांसेन च शोणितेन चाऽऽसिञ्चति ॥ १३१ ।। ततः खलु स चुलनीपिता श्रमणोपासकस्तामुज्ज्वलां यावदध्यास्ते ॥ १३२ ॥ ततः खलु स देवचुलनीपितरं श्रमणोपासकभीतं यावत् पश्यति, दृष्ट्वा द्वितीयमपि तृतीयमपि चुलनीपितरं श्रमणोपासकमेवमवादीत-" हंभोः चुलनीपितः श्रमणोपासक ! अमार्थितपार्थक ! यावन भनक्षि तर्हि तेऽहमद्य मध्यमं पुत्रं स्वस्माद् गृहान्नयामि, नीत्वा तवाऽग्रतो घातयामि" यथा ज्येष्ठं पुत्रं तथैव भणति, तथैव करोति । एवं तृतीयमपि कनीयांसं यावदध्यास्ते ॥१३३।। ततः खलु स देवचुलनीपितरं श्रमणोपासकमभीतं यावत्पश्यति, दृष्ट्वा चतुर्थमपि चुवनीपितरं श्रमणोपासकमेवमवादीत-"हंभोः चुलनीपितः ? श्रमणोपासक ? अमार्थितमार्थक ? यदि खलु त्वं यावन भनक्षि ततोऽहमध येयं तव माता भद्रा सार्थवाही दैवतगुरुजननी दुष्करदुष्करकारिका ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy