SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. १ समयप्ररूपणा अस्तीति, कलानां = समयादीनां समूह इति वा कालः । वस्तुतस्तु वट्टणालक्खणो कालो' इति भगवद्वचनात् कलयति = नवजीर्णादिरूपतया प्रवर्त्तयति वस्तुपर्याय मिति कालस्तस्मिन । तस्मिन् = हीयमानलक्षणे समये = सम् = सम्यक् अयते = गच्छतीति समयो - Sवसरस्तस्मिन् । २५ अथ समयप्ररूपणां व्याचक्षे, तथाहि प्रयोगज्ञछेको दक्षो जवनः कर्मपारगो बलतारुण्यादिविशिष्टगुणोपेतस्तन्तुवायदारकः पटशाटिकादिकं गृहीत्वाऽतिस्वरितमेकहस्तप्रमाणितं युगपदिव स्फाटयति, तत्र संख्याततन्तूनां समुदय समिति-समागमेन पटादिर्निष्पद्यते, तेषु च कलाओं (समयों) के समूहको काल कहते हैं, किन्तु भगवानने निश्चय - कालका वर्त्तनारूप लक्षण कहा है। अर्थात् जो द्रव्यकी पर्यायको नयी पुरानी करता हैं वही निश्चय काल हैं । जो सम्यक् प्रकार से चला जा रहा हैं-बीत रहा है उसे समय कहते हैं । समयकी प्ररूपणा इस प्रकार है प्रयोगका जानकर, कामको पूरा कर डालनेवाला, बलवान जवान और अत्यन्त निपुण तंतुवाय (जुलाहे ) का लड़का वस्त्र या साड़ी आदिको पकड़ कर इतना जल्दी फाड़ डालता कि देखनेवालोंको ऐसा प्रतीत होता है मानो सारा का सारा कपड़ा एकही साथ फाड़ डाला है, किन्तु ऐसा नहीं होता । संख्यात तन्तुओंसे कपड़ा बनता है और जब સમૂહને કાળ કહે છે; પરન્તુ ભગવાને નિશ્ચય-કાળનું વનારૂપ લક્ષણ કહ્યુ` છે અર્થાત જે દ્રવ્યની પર્યાયાને નવી જુની કરે છે તે નિશ્ચયકાલ છે જે સમ્યક્ પ્રકારે ચાલી રહ્યો છે, તેને સમય કહે છે. સમયની પ્રરૂપણા આ પ્રમાણે છે: પ્રયાગના જાણકાર, કામને પૂરું કરી નાખનાર, બળવાન, જુવાન અને અત્યંત નિપુણ વણકરના છેકરા વજ્ર યા સાડી આદિને પકડીને એટલી ઉતાવળથી ફાડી નાંખે કે જોનારાઓને એમ જ પ્રતીત થાય કે આખું ને આખું કપડું એકી સાથે ફાડી નાખ્યુ છે, પરંતુ એમ થતુ નથી. સંખ્યાત તંતુઓનુ કપડુ બને છે, १. ' तस्य समूह:' इत्यण्, एवं च " काकानां समूहः काकम्, बकानां समूहो बाक" मित्यादाविव नपुंसकत्वस्यौचित्येऽपि रूढेः शिष्टप्रयोगाच्च लोकतः पुंस्स्वम्, तथाचोक्तम् - " लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य" इति । २. ' वर्त्तनालक्षणः कालः' इतिच्छाया । ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy