SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयमध्ययनम् ॥ अथ तृतीयमध्ययनमारभ्यते-'उक्खेवो तइयस्स' इत्यादि । मूलम्-उक्खेवो तइयस्स अज्झयणस्स । एवं खल्लु जंबू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी। कोटुए चेइए । जियसत्त राया ॥१२५॥ तत्थ णं वाणारसीए नयरीए चुलणीपिया नाम गाहावई परिवसइ अड्डे जाव अपरिभूए। सामा भारिया। अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ, अट्ट बुड्डिपउत्ताओ, अट्ठ पवित्थरपउत्ताओ, अट्र वया दसगोसाहस्सिएणं वएणं। जहा आणंदोराईसर जावसबकज्जवडावए याविहोत्था।सामी समोसढे। परिसा निग्गया, चुलणीपिया वि जहा आणंदो तहा निग्गओ। ____ छाया-उत्क्षेपस्तृतीयस्याध्ययनस्य। एवं खलु जम्बूः ? तस्मिन् काले तस्मिन् समये वाराणसी नाम नगरी। कोष्ठकं चैत्यम् । जितशत्रू राजा ॥११५॥ तत्र खलु वाराणस्यां नगर्या चुलनीपिता नाम गाथापतिः परिवसति, आढ्यो यावदपरिभूतः। श्यामा भार्या । अष्ट हिरण्यकोव्यो निधानप्रयुक्ताः, अष्ट वृद्धिप्रयुक्ताः, अष्ट प्रविस्तरप्रयुक्ताः, अष्ट बजा दशगोसाहसिकेण व्रजेन । यथा आनन्दो राजेश्वर-यावत्सर्वकार्यवर्धापकश्चासीत् । स्वामी समवस्तः। परिषनिर्गता, चुलनीपिताऽपि यथाऽऽनपल्योपमकी स्थिति है ॥ १२३ ॥ गौतम स्वामी- "भगवन् ! कामदेव देवता उस देवलोकसे आयु, भव और स्थितिकाक्षय करके अनन्तर देव-पर्याय छोड़कर कहा जायगा ? कहाँ उत्पन्न होगा ? " । भगवान्-" गौतम ! महाविदेह क्षेत्र में सिद्ध होगा ॥ १२४ ।। सातवें अंग उपासकदशांगमूत्रके दूसरे कामदेव अध्ययनका हिन्दी भाषानुवाद समाप्त ॥२॥ દેવની પણ ત્યાં ચાર પામની સ્થિતિ છે (૧૨૩). ગૌતમ સ્વામી બેલ્યાઃ “ભગવન્! કામદેવ દેવતા એ દેવલેથી આયુ, ભવ અને સ્થિતિનો ક્ષય કરીને પછી દેવ પય છોડી કયાં જશે ? કયાં ઉત્પન થશે?” भगवान नया: " गोतम महावित क्षेत्रमा सिद्ध थशे.” (१२४). સાતમા ઉપાસકદશાંગસૂત્રના બીજા કામદેવ અધ્યયનનો ગુજરાતી ભાષાનુવાદ સમાસ. (૨) ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy