SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अ०धर्म० टीका अ. ३ सू. १२५ - १२७ चुलनीपितृ गाथापतिवर्णनम् ३९५ तहेव गिहिधम्मं पडिवज्जइ । गोयमपुच्छा तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए बंभयारी समणस्स भगवओ महावीरस्स अंतियं धम्मपण्णत्तिं उवसंपज्जित्ताणं विहरइ ॥ १२६ ॥ तए णं तस्स चुलणीपियस्स समणोवासयस्स पुवरत्तावरत कालसमयंसि एगे देवे अंतियं पाउब्भूए ॥ १२७ ॥ न्दस्तथा निर्गतः । तथैव गृहिधर्म प्रतिपद्यते । गौतमपृच्छा तथैव शेषं यथा कामदेवस्य यावत् पोषधशालायां पौषधिको ब्रह्मचारी श्रमणस्य भगवतो महावीरस्पाssन्तिक धर्मप्रज्ञप्तिमुपसम्पद्य विहरति ॥ १२६ ॥ ततः खलु तस्य चुलनी पितुः श्रमणोपासकस्य पूर्वरात्रापरत्र कालसमये एको देवोऽन्तिकं प्रादुर्भूतः ॥ १२७॥ टीका - उत्क्षेपः = मारम्भवाक्यमर्थाद् यथा प्रथम द्वितीययोरध्ययनयोः सुधस्वामिनं प्रति जम्बूस्वामिना मनः कृतस्तादृश एवास्याप्यध्ययनस्यारम्भे स्वयमूहनीय इति । शेषं सर्व स्पष्टम् ।। १२५-१२७ ॥ अब तीसरा अध्ययन कहते हैं टीकार्थ- ' उक्खेवो तइयस्स इत्यादि प्रथम द्वितीय अध्ययनकी नाई तीसरेका भी प्रारम्भ सुधर्मा स्वामीके प्रति जम्बू स्वामीके प्रश्न करनेसे हुआ है । है जम्बू ! उस काल उस समय में वाराणसी (बनारस) नगरी, कोष्ठक चैत्य और जितशत्रू राजा था ॥ १२५ ॥ उस बनारस नगरी में चुलनीपिता नामक गाथापति रहता था। वह सब प्रकार सम्पन्न यावत् अपरिभूत ( अजेय ) था । श्यामा उसकी भार्या थी । आठ करोड़ सोनैया निधान (खजाने) में रखे थे, आठ करोड़ व्यापारमें ત્રીજું અધ્યયન. હવે ત્રીજું અધ્યયન કહીએ છીએ.— टीकार्थ - " उक्खेवो तइयस्स" - ४त्याहि प्रथम - द्वितीय अध्ययननी पेठे श्रीम અધ્યયનના પણ પ્રારંભ સુધર્માંસ્વામી પ્રત્યે જમ્મૂસ્વામીના પ્રશ્નથી થયા છે. हे भ्यू ! मे अणे, मे समये वारासणी ( मनारस ) नगरी, ओष्ठ सैत्याने જિતશત્રુ રાજા હતે. (૧૨૫) એ બનારસ નગરીમાં ચુલનીતિ! નામક ગાથાપતિ રહેતા હતા. એ સર્વ પ્રકારે સ ંપન્ન યાવત્ અપરિભૂત (અજેય) હતેા. શ્યામા તેની भार्या हुती. આઠ કરોડ સાનૈયા નિધાન (ખજાનામાં) રાખ્યા હતા, આઠ કરોડ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy