SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. २ मू. ११६-१२४ अध्ययनसमाप्तिः ३९३ कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरथिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पण्णत्ता ॥१२३॥ “से णं भंते ! कामदेवे देवे ताओ देवलोगाओ अउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गमिहिइ ? कहिं उववजिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ" ॥ निक्खेवो ॥१४॥ सत्तमस्स अंगस्स उवासगदसा बीयं ___अज्झयणं समत्तं ॥२॥ कल्पे सौधर्मावतंसकस्य महाविमानस्योत्तरपौरस्त्येऽरुणाभे विमाने देवतयोपपन्नः। तत्र खलु अस्त्येककेषां देवानां चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ता ॥ १२३ ।। स खलु भदन्त ! कामदेवो देवस्तस्माद्देवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेणानन्तरं चयं च्युत्वा कुत्र गमिष्यति? कुत्रोत्पत्स्यते ? गौतम! महाविदेहे वर्षे सेत्स्यति ! निक्षेपः ॥ १२४ ॥ सप्तमस्याङ्गस्योपासकदशानां द्वितीय __ मध्ययनं समाप्तम् ॥ २॥ टीका-चयं देवशरीरम् । च्युत्वा धातूनामनेकार्थत्वात् त्यक्त्वेत्यर्थः ॥ ॥ ११६-१२४ ॥ इतिश्री-विश्वविख्यात-जगढल्लम-पसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपधनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुछत्रपति कोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारी-जैनशास्त्राचार्य-जैनधर्मदिवाकर-पूज्य-श्री-घासीलालवति-विरचितायामुपासकदशाङ्गमूत्रस्याऽगारधर्मसञ्जीवन्याख्यायां व्याख्यायां द्वितीय-कामदेवाख्यमध्ययनं समाप्तम् ॥ २॥ सौधर्मावतंसक महाविमानके उत्तर-पूर्वभाग (ईशान कोण)के अरुणाभ नामक विमानमें देवरूपसे उत्पन्न हुआ। वहां किसी-किसी देवकी चार पल्योपमकी स्थिति कही गई है, सो कामदेव देव की भी चार સમાધિને પ્રાપ્ત થતે કાળ સમયે કાળ કરી સૌધર્મ ક૫માં, સૌધર્માવલંક મહા વિમાનના ઉત્તર-પૂર્વ ભાગ (ઈશાન કોણ) ના અરૂણાભ નામક વિમાનમાં દેવરૂપે ઉત્પન્ન થયે. ત્યાં કોઈ કોઈ દેવની ચાર પાપમની સ્થિતિ બતાવી છે. કામદેવ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy