SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३९२ उपासकदशासू क्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ॥ १२१ ॥ तणं से कामदेवे समणोवासए पढमं उवासगपडिमं उवसंपज्जिताणं विरइ ॥ १२२ ॥ तए णं से कामदेवे समणोवासए बहूहिं जाव भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता, एक्कारस उवासगपडिमाओ सम्मं कारणं फासेत्ता मासियाए संलेहणाए अप्पाणं झूसित्ता, सट्टिं भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कते समाहिपत्तेकालमासे कालं किच्चा सोहम्मे महावीरोऽन्यदा कदाचिच्चम्पातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य बहिर्जनपदविहारं विहरति ॥ १२१ ॥ ततः खलु स कामदेवः श्रमणोपासकः प्रथमामुपासकप्रतिमामुपसम्पद्य विहरति ।। १२२ ॥ ततः खलु स कामदेवः श्रमणोपासको बहुभिर्यावद् भावयित्वा विंशतिं वर्षाणि श्रमणोपासकपर्यायं पालयित्वा, एकादशोपासकप्रतिमाः सम्यक् कायेन स्पृष्ट्वा मासिक्या संलेखनयाऽऽत्मानं जोषयित्वा षष्टिं भक्कानि अनशनेन छिया, आलोचितमतिक्रान्तः समाधिमाप्तः कालमासे कालं कृत्वा सौधर्मे महावीर चम्पासे बाहर पधारे । पधार कर देश-देश में विहार करने लगे ॥ १२१ ॥ कामदेव श्रावक, श्रावककी पहली पडिमा अंगीकार करके विचरने लगा ॥ १२२ ॥ फिर कामदेव श्रावक बहुत से शील, व्रत आदि से आत्माको भावित (संस्कार युक्त) करके बीस वर्ष तक श्रावक पर्याय पालकर, ग्यारहों प्रतिमाओंको भली भांति कायसे स्पर्श करके मासिकी (एक मासकी) संलेखनासे आत्माको जूषित (सेवित) करके साठ भक्त (भोजन) अनशन द्वारा त्याग कर, आलोचना प्रतिक्रमण करके, समाधिको प्राप्त होता हुआ काल समयमें काल करके सौधर्म कल्पमें, " ભગવાન મહાવીર ચંપાથી બહાર પધાર્યાં અને દેશેદેશ વિહાર કરવા લાગ્યા. (૧૨૧) કામદેવ શ્રાવક પહેલી પડિમા અંગીકાર કરીને વિચરવા લાગ્યું. (૧૨૨). પછી કામદેવ શ્રાવક ઘણાં શીલ, વ્રત, આદિથી આત્માને ભાવિત (સંસ્કારયુકત) કરીને વીસ વર્ષ સુધી શ્રાવક પર્યાય પાળી, અગીઆરે ડિમાઓને સારી રીતે કાયાથી स्पर्श उरी, भास्सिडी ( भासनी) सोमनाथी मात्माने भूषित (सेवित) ४री, સાઠ ભકત (લેજન) અનશન દ્વારા ત્યાગ કરી, આલેચના પ્રતિક્રમણ કરી, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy