SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ अ० धर्म० टीका अ. २ मू. ११६-१२४ भगवत्कृतकामदेवपशंसावर्णनम् ३९६ गणिपिगं अहिजमाणेहि दिवमाणुसतिरिक्खजोणिया(उवसग्गा) सहित्तए जाव अहियासित्तए ॥ ११८ ॥ तओ ते समणस्स भगवा महावीरस्स तहत्ति एयमढें विणएणं पडिसुणंति ॥११९॥ तए णं से कामदेवे समणोवासए हट जाव समणं भगवं महावीरं पसिणाई पुच्छइ, पुच्छित्ता अट्टमादियइ अट्ठमादिइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ॥ १२० ॥ तए णं समणे भगवं महावीरे अन्नया कयाइ चंपाओ पडिणिश्रमणैर्निग्रन्थैर्दाशाङ्गं गणिपिटकं अधीयानैः, दिव्यमानुषतर्यग्योनिकाः (उपसर्गाः) सोढुं यावदध्यासितुम् ॥११८॥ ततस्ते श्रमणस्य भगवतो महावीरस्य 'तथेति' एतमर्थ विनयेन प्रतिशृण्वन्ति ॥११९॥ ततः खलु स कामदेवः श्रमणोपासको हृष्ट-यावत्-श्रमणं भगवन्तं महावीरं प्रश्नान् पृच्छति, पृष्ट्वा-अर्थमाददाति, अर्थमादाय यामेवदिशं प्रादूर्भूतस्तामेव दिशं प्रतिगतः ॥ १२० ॥ततः खलु श्रमणो भगवान् गणिपिटक (बारह अंगरूपी आचार्यकी पेटी)के धारक श्रमण निर्ग्रन्थीको तो ऐसे उपसर्ग सहन करने में हमेशां समर्थ(मजबूत)रहना ही चाहिए। श्रमण भगवान् महावीरकी यह बात उन्होंने विनय के साथ 'तहत्ति (तथेति) कह कर स्वीकार की ॥११९॥ इसके बाद कामदेव श्रावकने हर्षित होकर यावत् श्रमण भगवान महावीर से प्रश्न पूछे, और प्रश्न पूछकर उनका अर्थ ग्रहण किया, अर्थ ग्रहण करके जिधरसे आया था उधर ही चला गया ॥१२०। इसके बाद किसी समय श्रमण भगवान् ધ્યાનનિષ્ઠ વિચરે છે. હે આર્ય! દ્વાદશાંગ ગણિપિટક બાર અંગરૂપી આચાર્યની પેટી) ને ધારક શ્રમણ નિગ્રંથએ તે એવા ઉપસર્ગ સહન કરવામાં હંમેશાં સમર્થ (भभूत) हे ध्ये.” (११८) श्रमण भगवान महावीरनी मे पात ते विनयपूर्व तहत्ति' (तथेति) કહીને સ્વીકારી. (૧૧૯) પછી કામદેવ શ્રાવકે હર્ષિત થઈને યાવત શ્રમણ ભગવાન મહાવીરને પ્રશ્ન પૂછયા અને પ્રશ્નો પૂછીને એનો અર્થ ગ્રહણ કર્યો. અથ ગ્રહણ કરીને જ્યાંથી આવ્યા હતા ત્યાં ચાલ્યા ગયે. (૧૨૦) પછી કોઈ સમયે શ્રમણ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy