SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३९० उपासकदशाङ्गसने एवं वुत्ते समाणे अभीए जाव विहरसि । एवं वण्णगरहिया तिण्णि वि उवसग्गा तहेव पडिउच्चारेयवा जाव देवो पडिगओ। से नूणं कामदेवा ! अहे समटे ? हंता अस्थि ॥११७॥ अजो इ समणे भगवं महावीरे बहवे समणे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासी-जइ ताव अजो! समणोवासगा गिहिणो गिहमज्झावसंता दिवमाणुसतिरिक्खजोणिए उवसग्गे सम्म सहति जाव अहियासेंति, सका पुणाई अजो ! समणेहि निग्गंथेहिं दुवालसंगं भो कामदेव ! यावत् जीविताद् व्यपरोप्यसे । ततस्त्वं तेन देवेनैवमुक्तः सन् अभीतो यावद् विहरसि । एवं वर्णकरहितास्त्रयोऽप्युपसर्गास्तथैवोच्चारयितव्या यावत्-देवः प्रतिगतः। स नूनं कामदेव ! अर्थः समर्थः ? हन्त अस्ति ।।११७।। हे आर्याः ! इति श्रमणो भगवान् महावीरो बहून् श्रमणान् निर्ग्रन्याश्च निर्ग्रन्थीश्वाऽऽमन्व्यैवमवादीव-यदि तावदार्याः ! श्रमणोपासका गृहिणो गृहमभ्याऽऽवसन्तो दिव्यमानुष्यतैर्यग्योनिकानुपसर्गान सम्यक् सहन्ते यावदध्यासते, शक्याःपुनरार्याः ! यावत् जीवनसे नष्ट हो जायगा।" तब तुम देवके यों कहने पर भी निडर होकर यावत् विचरते रहे। इसी प्रकार तीनों उपसर्ग वर्णन रहित समझ लेने चाहिए, यावत् देव लौट गया। क्यों कामदेव ! यह बात ठीक हैन ?।" कामदेव-हा भगवान् ! ठीक है ॥ ११७॥ 'आयौं !' इस प्रकार बहुतसे श्रमण निग्रन्थ और निग्रेथियोंको संबोधन करके भगवान महावीर कहने लगे-"आर्यों ! घरमें रहने वाले गृहस्थ श्रावक दिव्य, मानुष और तियेच संबन्धी उपसर्गोंको सम्यक प्रकार सहन करते हैं यावत् ध्याननिष्ठ विचरते है। हे आर्य द्वादशांग કહેવા લાગ્યું -“અરે કામદેવ ! યાવત્ જીવનને નષ્ટ કરી નાંખીશ” ત્યારે તમે દેવના એવા કથન છતાં પણ નિડર થઈ યાવત્ વિચારી રહ્યા. એ પ્રમાણે ત્રણે ઉપસર્ગ વર્ણન રહિત સમજી લેવું. પછી દેવ પાછો ચાલ્યા ગયે. કેમ કામદેવ ! એ વાત ५२।१२ छेने ?” महेवे ४ह्यु; “I, भगवान ! ते २२ छे.” (११७). આયે !” એ પ્રમાણે ઘણુ શ્રમણ નિર્ગથ અને નિર્ચથીઓને સંબોધન કરીને ભગવાન મહાવીર કહેવા લાગ્યા, “આર્ય ! ઘરમાં રહેનારા ગૃહસ્થ શ્રાવક દિવ્ય; માનુષ અને તિર્યંચ સંબંધી ઉપસર્ગોને સમ્યક પ્રકારે સહન કરે છે, યાવત ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy