SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अ० धर्म० टीका अ. २ ० ११६-१२४ भगवत्कृतकापदेवप्रशंसावर्णनम् ३८९ मूलम्-तए णं समणे भगवं महावीरे कामदेवस्स समणोवास यस्स तीसे य जावधम्मकहा सम्मत्ता ॥११६॥ कामदेवा इ समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूणं कामदेवा! तुमं पुवरत्तावरत्त कालसमयंसि एगे देवे अंतिएपाउब्भूए । तए णं से देवे एगंमहं दिवं पिसायरूवं विउवइ,विउवित्ता आसुरत्ते४ एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासीहंभो कामदेवा! जाव जीवियाओ ववरोविज्जसि। तं तुम तेणं देवेणं ___ छाया-ततः खलु श्रमणो भगवान महावीरः कामदेवस्य श्रमणोपासकस्य तस्यां च यावद्धर्मकथा समस्ता ॥ ११६ ॥ कामदेव ! इति श्रमणो भगवान महावीरः कामदेवं श्रमणोपासकमेवमवादीत्-अथ नूनं कामदेव ! तव पूर्वरात्रापरत्रकालसमये एको देवोऽन्तिके प्रादुर्भूतः। ततः खलु स देव एकं महदिव्यं पिशाचरूपं विकुरुते, विकृत्य आशुरक्तः ४ एकं महान्तं नीलोत्पल-यावदसिं गृहीत्वा त्वामेवमवादी १-इति इति सम्बोध्येत्यर्थः। टीकार्थ- तए णं समणे ' इत्यादि । श्रमण भगवान् महावीरने कामदेवको उस षड़ी परिषदमें यावत् धर्मकथा संपूर्ण कही ॥ ११६ ॥ 'हे कामदेव !' इस प्रकार सम्बोधन करके श्रमण भगवान् महावीर कामदेव श्रावकको कहने लगे “हे कामदेव ? पूर्वरात्रिके अपर (दूसरे) समय में एक देवता तुम्हारे सामने प्रगट हुआ था । उस देवताने एक विशाल महान् दिव्य पिशाच के रूपकी विक्रिया की थी। विक्रिया करके क्रोधित होता हुआ एक बड़ी नील कमलके समान श्याम वर्णकी यावत् तलवार लेकर तुझे यों कहने लगा-" अरे कामदेव ! टीकार्थ-'तए णं समणे' त्यादि श्रभ भावान महावीरे आमहेपने भाटी પરિષદમાં યાવત્ ધકથા સંપૂર્ણ કહી. (૧૧૬). “ હે કામદેવ” એ પ્રમાણે સંબોધન કરીને શ્રમણ ભગવાન મહાવીર કામદેવ શ્રાવકને કહેવા લાગ્યા–“કામદેવ ! પૂર્વરાત્રિના બીજા સમયમાં એક દેવતા તમારી સામે પ્રકટ થયે હતે. એ દેવતાએ એક વિશાળ મહાન દિવ્ય પિશાચના રૂપની વિક્રિયા કરી હતી. વિક્રિયા કરીને ક્રોધિત થતાં એક માટી નીલ કમળ જેવી શ્યામવર્ણની યાવત્ તલવાર લઈને તેમને એમ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy