SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३८८ उपासकदशामो छाया-ततः खलु स कामदेवः श्रमणोपासकोः 'निरुपसर्गम् ' इति कृत्वा प्रतिमां पारयति ॥११३॥ तस्मिन् काले तस्मिन् समये समणो भगवान महावीरो यावत्-विहरति ॥ ११४ ॥ ततः खलु स कामदेवः श्रमणोपासकोऽस्यों कथायां लब्धार्थः सन्-"एवं खलु श्रमणो भगवान महावीरो यावद् विहरति, तच्छेयः खलु मम श्रमणं भगवन्तं महावीरं वन्दित्वा नमस्यित्वा ततः प्रतिनिवृत्तस्य पोषधं पारयितु" मिति कृत्वा एवं सम्प्रेक्षते, सम्प्रेक्ष्य पौषधशालातः प्रतिनिष्क्रामति, तिनिष्क्रम्यच चम्पां नगरी मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव पूर्णभद्रश्चैत्यो यथा शङ्को यावत्पर्युपास्ते ॥११५॥ १-उपसर्गस्य उपद्रवस्याऽभावो निरुपसर्गम्-'अव्यय-मिति सूत्रेणाव्ययीभावस्वानपुंसकत्वं, जातमिति शेषः । २-तृतीयार्थे सप्तमी, तेन 'अनया कथये' त्यर्थः । टीका-पोषधमित्याहारपोषधमित्यर्थः शङ्खः शङ्खनामा श्रावकः भ. श. १२ उ. १ स यथा पौषधिकस्तथैवेत्यर्थः = ११३-११५॥ टीकार्थ-'तए णं से' इत्यादि तदनन्तर उस कामदेव श्रावकने उपसर्गरहित हो कर पडिमा पारी ॥ ११३ ॥ उस काल उस समय में श्रमण भगवान् महावीर (यावत्) विचरते हैं ॥ ११४ ॥ कामदेव श्रावकने यह बात सुनकर सोचा-“अच्छा होगा श्रमण भगवान महावीर जब विचरते हैं तो श्रमण भगवान महावीरको वन्दना-नमस्कार करके वहांसे वापस लौट कर आहार-पोषधको पारूँ" ऐसा विचार कर वह पौषधशालासे निकला । निकलकर चम्पा नगरीके बीचों-बीच होकर पूर्णभद्र चैत्यमें जाकर शंख श्रावककी तरह यावत् पर्युपासनाकी॥११५॥ टीकार्थ-'तए णं से'-Jया पछी म श्राव? उपसहित ने परिभा पारी. (११३). मे आणे मे समये श्रम भगवान महावी२ (यावत) वियरी २६॥ छ. (११४). કામદેવ શ્રાવકે એ વાત સાંભળીને વિચાર્યું. “શ્રમણ ભગવાન મહાવીર જ્યારે વિચારી રહ્યા છે, તે શ્રમણ-ભગવાન મહાવીરને વંદના-નમસ્કાર કરીને ત્યાંથી પાછા ફરી આહારપષધને પારૂં તો બહુ સારું.” એમ વિચારીને તે પિષધશાળાથી નીકળે અને ચંપાનગરીની વચ્ચેવચ્ચે થઈને પૂર્ણભદ્ર ચેત્યમાં જઈ શંખ શ્રાવકની પેઠે તેણે યાવત 'पर्युपासना ४३१. (११५). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy