SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ अ० धर्म० टीका अ० २ मू० ११३-११५ भगवद्वन्दनार्थकामदेवगमनवर्णनम् ३८७ मलम-तए णं से कामदेवे समणोवासए 'निरुवसग्गं' इइ कट्ठ पडिमं पारेइ ॥११३॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ ॥११४॥ तए णं से कामदेवे समणोवासए इमीसे कहाए लद्धढे समाणे-“एवं खलु समणे भगवं महावीरे जाव विहरइ, तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता नमंसित्ता तओ पडिणियत्तस्स पोसह पारित्तए” त्ति कह एवं संपेहेइ, संपेहित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता य चंपं नगरि मज्झं-मज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए जहा संखो जाव पज्जुवासइ ॥११५॥ लब्धा ३, तद् दृष्टा खलु देवानुप्रियाः ! ऋद्धिर्यावदभिसमन्वागता, तत् क्षामयामि खलु देवानुपियाः !, क्षमन्तां मम देवानुपियाः ! क्षन्तुमर्हन्ति खलु देवानुपियाः । न भूयः करणतया" इति कृत्वा पादपतितः पाञ्जलिपुट एतमर्थ भूयो भूयः क्षाम. यति, क्षामयित्वा यामेव दिशं (अधिकृत्य) प्रादुर्भूतस्तामेव दिशं प्रतिगतः॥११२॥ ___टीका छायागम्या ॥११२ ॥ इस बात पर मुझे विश्वास न हुआ ३ । मैं फौरनही यहां आया । अहो देवानुप्रिय ! ऐसी ऋद्धि ६ तूने पाई वह ऋद्धि हे देवानुपिय ! देखी यावत् सामने आई। अतः देवानुप्रिय ! मैं क्षमाकी प्रार्थना करता हूँ, मुझे क्षमा कीजिए, देवानुपिय ! आप क्षमा करनेके योग्य हैं, अब फिर कभी ऐसा काम नहीं किया जायगा।" इतना कहकर दोनों हाथ जोड़ पैरों पर गिर पड़ा और बारम्बार इस बातको खमाया। ख़माकर-क्षमा कराकर-जिस दिशासे आया था उसी दिशामें चला गया ॥ ११२ ॥ અહીં આવ્યું. અહો દેવાનુપ્રિય! આવી ઋદ્ધિ તમે પ્રાપ્ત કરી, એ ઋદ્ધિ, હે દેવાનુપ્રિય! મેં જોઈ યાવત્ સામે આવી. તેથી દેવાનુપ્રિય! હું ક્ષમાની પ્રાર્થના કરું છું, મને ક્ષમા કરે, દેવાનુપ્રિય! તમે ક્ષમા કરવા છે. હવે ફરીથી હું કદી આવું કામ નહિ કરું.” આટલું કહીને બેઉ હાથ જોડી તે પગે પડયે અને વારંવાર એ માટે ખમાવવા લાગ્યા. ખમાવીને-ક્ષમા કરાવીને, જે દિશામાંથી તે આવ્યું હતું તે દિશામાં ચાલ્યા ગયે. (૧૧૨). - ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy