SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३८६ .. .... .... उपासकदशासूत्रे कामदेवे समणोवासए पोसहसालाए पोसहिए दब्भसंथारोवगए समणस्स भगवओ महावीरस्सअंतियं धम्मपपत्तिं उवसंपज्जित्ताणं विहरइ ।नो खलु से सका केणइ देवेण वा जाव गंधव्वेण वा निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा । तए णं अहं सकस्स देविंदस्स देवरणो एयमढे असदहमाणे३ इहं हवमागए। तं अहो णं देवाणुप्पिया! इड्डी ६ लद्ध ३, तं दिवाणं देवाणुप्पिया ! इडी जाव अभिसमन्नागया, तं खामेमि णं देवाणुप्पिया! खमंतु मज्झ देवाणुप्पिया! खंतुमरिहंति णं देवाणुप्पिया! नाइं भुजो करणयाए" ति कट्ठ पायवडिए पंजलिउडे एयमटुं भुजो भुज्जो खामेइ, खामित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए ॥ ११२ ॥ द्वीपे भारते वर्षे चम्पायां नगया कामदेवः श्रमणोपासकः पोषधशालायां पोषधिको दर्भसंस्तारोपगतः श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसंपद्य विहरति । नो खलु स शक्यः केनापि देवेन वा यावद् गन्धर्वेण वा नैर्ग्रन्थ्यात्मवचनाचालयितुं वा क्षोभयितुं वा विपरिणामयितुं वा ततः खलु अहं शक्रस्य देवेन्द्रस्य देवराजस्यैतमर्थमश्रद्दधत्३ इह हव्यमागतस्तदहो ! खलु देवानुप्रिय ! ऋद्धिः६ कहा ४-"देवानुप्रियों ! जम्बूद्वीपके भरतक्षेत्रकी चम्पानगरीमें कामदेव श्रावक पोषधशालामें पोषध लेकर डाभ के संथारे पर बैठा हुआ श्रमण भगवान महावीरके समीपकी धर्मप्रज्ञप्तिको स्वीकार कर विचरता है। किसी देव अथवा यावत गंधर्वमें ऐसा सामर्थ्य नहीं है कि वह उस कामदेव श्रावकको निर्ग्रन्थ प्रवचनसे डिगा सके, उसका चित्त चंचल कर सके या परिणाम पलटा सके।" देवेन्द्र देवराज शक्रकी ભરતક્ષેત્રની ચંપાનગરીમાં કામદેવ શ્રાવક પિષધશાળામાં પિષધ લઈને ડાભડાના સંથારા પર બેસી શ્રમણ ભગવાન્ મહાવીરની સમીપની ધર્મપ્રજ્ઞપ્તિને સ્વીકાર કરી વિચરે છે. કેઈ દેવ અથવા ચાવત્ ગંધર્વમાં એવું સામર્થ્ય નથી કે જે એ કામદેવ શ્રાવકને નિથ પ્રવચનથી ડગાવી શકે, એનું ચિત્ત ચંચળ કરી શકે, યા પરિણામ પલટાવી શકે દેવેંદ્ર દેવરાજ શક્રની આ વાત પર મને વિશ્વાસ ન આવ્યું. હું તુરતજ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy