SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ . ३८४ उपासकदशाङ्गसूत्रे मूलम् हारविराइयवच्छं जाव दस दिसाओ उज्जोवेमाणं पासाईयं दरिसणिज्ज अभिरूवं पडिरूवं दिवं देवरूंव विउवइ, विउवत्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ, अणुप्पविसित्ता अंतलिक्खपडिवन्ने सखिखिणियाइं पंचवण्णाई वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी हंभो कामदेवा ! समणोवासया! धन्नेसिणं तुमं देवाणुप्पिया! संपुण्णे कयत्थे कयलक्खणे,सुलहे णं तवदेवाणुप्पिया!माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता शनैः२ प्रत्यवष्वष्कते, प्रत्यवध्वष्क्य पोषधशालातः प्रतिनिष्क्रमति, प्रतिनिष्क्रम्य दिव्यं सर्परूपं विपजहाति, विप्रहायकं महदिव्यं देवरूपं विकुरुते ॥ १११ ॥ टीका-व्याख्या छायया गतार्था ॥ १०८-१११ ॥ छाया- हारविराजितवक्षो यावत्-दश दिशा उद्योतयत् प्रासादीयं दर्शनीयम भिरूपं प्रतिरूपं दिव्यं देवरूपं विकुरुते, विकृत्य कामदेवस्य श्रमणोपासकस्य पोषधशालामनुप्रविशति, अनुपविश्यान्तरिक्षमतिपन्नः सकिङ्किणीकानि पञ्चवर्णानि वस्त्राणि प्रवरपरिहितः कामदेवं श्रमणोपासकमेवमवादीत-"हभो कामदेव ! श्रमणोपासक ! धन्योऽसि खलु त्वं देवानुप्रिय ! सम्पूर्णः कृतार्थः, कृतलक्षणः सुलभं खलु तव • देवानुपिय! मानुष्यकं जन्मजीवितफलं,यस्य खलु तव नै ग्रन्थ्ये प्रवचने इयमेतद्रूपा १ 'किङ्गिण्यः क्षुद्रघण्टिकास्ताभिः सहितानि ' इति व्याख्या। न कर सका, उसका चित्त चंचल न कर सका, एवं उसके परिणामोंको षदल न सका तो शान्त, ग्लानियुक्त और अत्यन्त ग्लानियुक्त-लजितहोकर धीरे-धीरे लौट गया । लौट कर पोषधशालासे निकला। निकल कर दिव्य सर्प रूपको त्यागा। त्याग कर देवताके दिव्य रूपको धारण किया ॥ १११॥ ચલાયમાન ન કરી શક્યા, તેના ચિત્તને ચંચળ ન કરી શકશે, તેમજ તેના પરિણામને ન બદલાવી શકયે, ત્યારે તે શાન્ત, ગ્લાનિયુક્ત અને અત્યંત ગ્લાનિયુક્તલજિત થઈને ધીરે-ધીરે પાછા ચાલ્યા ગયા. પાછા ફરીને તે પિષધશાળામાંથી બહાર નીકળે, દિવ્ય સર્પરૂપને તેણે ત્યાગ કર્યો અને દેવતાના દિવ્ય રૂપને बा२५ यु. (१११). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy