SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ अ. धर्म. टोका अ. २ मू. १०८-१११ दिव्यरूपधारिदेवदर्शनम् ३८३ रुत्ते ४ कामदेवस्स सरसरस्स कायं दुरुहइ, दुरुहित्ता पच्छिमभाएणं तिक्खुत्तो गीवं वेढेइ, वेढित्ता तिक्वाहि विसपरिगयाहि दाढाहिं उरंसि चेव निकुडेइ ॥ १०९ ॥ तए णं से कामदेवे समणोवालए तं उज्जलं जाव अहियासेइ ॥११०॥ तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ, पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओपावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते सणियं२ पच्चोसकाइ, पच्चोसकित्ता पोसहलालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिवं सप्परूवं विप्पजहइ,विप्पजहित्ता एग महं दिवं देवरूवं विउवइ॥१११॥ त्पश्यति, दृष्ट्वा आशुरक्तः४ कामदेवस्य सरसरेति कायं दूरोहति, दुरुह्य पश्चिमभागेन त्रिकृत्वो ग्रीवां वेष्टयति, वेष्टीयत्वा तीक्ष्णाभिर्विषपरिगताभिर्दष्ट्राभिरुरस्येव निकुट्टति ॥१०९।। ततः खलु स कामदेवः श्रमणोपासकस्तामुज्ज्वलां यावदध्यास्ते ॥ ११०॥ ततः खलु स देवः सर्परूपः कामदेवं श्रमणोपासकमभीतं यावत्पश्यति, दृष्ट्वा यदा नो शक्नोति कामदेवं श्रमणोपासकं नैर्ग्रन्थ्यात्प्रवचनाचालयितुं वा क्षोयितुं वा विपरिणमयितुं वा तदा शान्तः, तान्तः, परितान्तः और देखकर यावत् लाल पीला आदि ४ होकर सरसराता हुआ शरीर पर सवार हो गया। पीछेकी ओरसे तीन बार गर्दनकों लपेट ली और विषैली तीक्ष्ण दाढ़ोसे उसके वक्षस्थलमें डसने लगा ॥ १०९ ॥ तब भी कामदेव श्रावकने उस असह्य वेदनाको सहन किया ॥ ११ ॥ तब सर्परूप देवताने कामदेव श्रावकको निर्भय (यावत् ) देखा । देखकर जब कामदेव श्रमणोपासकको निग्रन्थ प्रवचनसे चलायमान નિર્ભય યાવત્ જે, અને જોઇને યાવત લાલ-પીળા આદિ થઈને સડસડાટ કરતે શરીર પર સવાર થઈ ગયે, પાછળની બાજુએથી ત્રણ વાર ગર્દનને લપેટા લીધા અને ઝેરીલી તીણ દાઢેથી તેની છાતીમાં ડંખ માર્યા. (૧૦૯). તે પણ કામદેવ શ્રાવકે એ અસહી વેદનાને સહન કરી. (૧૧૦). સર્પરૂપ દેવતાએ કામદેવ શ્રાવકને નિર્ભય (કાવત) જે અને જ્યારે કામદેવ શ્રમણોપાસકને નિર્ચન્ય પ્રવચનથી ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy