SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे मूलम् - तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परूवेणं एवं बुत्ते समाणे अभीए जाव विहरइ । सोवि दोच्चपि तच्चपि भइ, कामदेवी व जाव विहरइ ॥ १०८ ॥ तए ण से देवे सपरूवे कामदेवं समणोवासयं अभीयं जाव पासई पासित्ता आसुतीत्यर्थः, दूरोहामि = आरोहामि - आरोक्ष्यामीति यावत्-लकारः प्राग्वत् । विषपरि गताभिः = विषपूर्णाभिः निकुट्टामि=सातिशयं दशामि ॥१०३ - १०७ ॥ छाया-ततः खलु स कामदेवः श्रमणोपासकस्तेन देवेन सर्परूपेणैवमुक्तः सन् अभीतो यावद्विहरति । सोऽपि द्विवारमपि त्रिवारमपि भणति, कामदेवोऽपि यावद्विहरति ||१०८|| ततः खलु स देवः सर्परूपः कामदेवं श्रमणोपासकमभीतं याव - श्रावक से इस प्रकार बोला- " अरे कामदेव श्रावक ! तू शील आदिको भंग नहीं करता तो मैं शीघ्र ही तेरे शरीर पर ' सर सर ' करता हुआ चढ़ता हूँ । चढ़कर पीछेसे तीन बार गलेको लपेट लूंगा, जिससे तू अत्यन्त दुःख से बेहोस होकर असमय में ही जीवन से हाथ धो लेगा । " यहाँ ' उग्रविष, चंडविष ' आदि पदों का प्रायः एकसा अर्थ है किन्तु अत्यन्त ही विषैला बताने के लिए अनेक पदोंका प्रयोग किया है ॥ १०७ ॥ टीकार्थ - ' तए णं से' इत्यादि सर्परूप धारी देवता के ऐसा कहने पर भी कामदेव श्रावक निर्भय यावत् विचरता रहा । उसने दूसरी बार कहा, तीसरी बार कहा, मगर कामदेव जैसा का तैसा विचरता रहा || १०८ || तब सर्परूप देवने कामदेव श्रावकको निर्भय यावत् देखा, હતા ત્યાં તે પહોંચ્યા. પછી કામદેવ શ્રાવકને આ પ્રમાણે કહેવા લાગ્યા; કામદેવ શ્રાવક ! તું શીલ આદિના ભ ંગ નહીં કરે તે હું શીઘ્ર તારા શરીર પર સડસડાટ કરતે ચઢીશ, પછી ત્રણવાર ગળાને લપેટા લઈશ, અને તીવ્ર ઝેરીલી દાઢાથી તારી છાતીમાં ડંખ દઇશ, જેથી તું અત્યંત દુઃખથી બેહાશ થઇને અસમયેજ જીવન ગુમાવી એસીશ.” "मरे सहीं 'उग्रविष' 'गडविष' आहि होना प्राय; सरथेो अर्थ छे, પરંતુ અત્યંત ઝેરીલૈ। બતાવવાને માટે અનેક પદેના પ્રયોગ કરવામાં આવ્યે છે. ૧૦૭ टीकार्थ- 'तर णं से' इत्याहि सर्प३पधारी देवता શ્રાવક નિર્ભય યાવત્ વિચરી રહ્યો. તેણે ખીજી વાર કહ્યું, કામદેવ જેમના તેમ વિચરી રહ્યો. (૧૦૮). ત્યારે સરૂપ ३८२ ઉપાસક દશાંગ સૂત્ર भेभ उद्या छतां अमदेव ત્રીજી વાર કહ્યું, પરંતુ :દેવતાએ કામદેવ શ્રાવકને
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy