SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अ० धर्मसञ्जीवनी टीका अ. २ मू० १०३-१०७ सर्परूपधारिदेवोपसर्गवर्णनम् ३८१ लोचनमित्याभ्यां विशेषणाभ्यामतिरक्तनेत्रत्वमभिव्यज्यते। यमलेति यमला-संसक्ता युगलरूपा चञ्चला चपला (ललन्ती) च जिहा यस्य तत्, यतश्च मषीमूषाकालकमञ्जनपुञ्जनिकरप्रकाशं चात एव धरणितलवेणिभूतं भूतलस्य केशबन्धवत्पतीयमानम् । उत्कटेति-उत्कटः अनभिभवनीयतया तीव्रतरः, स्फुट:-प्रकाशमानतया व्यक्तः, कुटिलः अर्द्रचन्द्राकारतया भुग्नः, जटिल:=पृथुलः, कर्कशः=मार्दवाभावेन कठोरः,विकट: अतिविशालतया भयङ्करः, इत्थम्भूतो यः स्फटाटोपः फणामण्डलं, तस्य करणे=विधाने दक्ष समर्थम् । लोहेति-ध्मायमानः शब्दायमानो यो लोहाकर लोहतापनस्थानं (भस्त्रामुखमिति तु प्रतिभाति) तस्येव धमधमन्='धम-धम' इत्याकारकः (उपलक्षणमेतत् 'फूफू' इत्याकारकस्यापि) घोषःशब्दो यस्य तत् । अनाकलितेति-अनाकलितः अपरिमितत्वेन निरोद्धमशक्तः,अतएवतीव्रः नितान्तः प्रचण्डः दारुणः रोषः क्रोधो यस्य तत् । सरसरेति-सरसर' इति कृत्वा-झटि १. पूर्वनिपातप्रकरणस्यानित्यत्वात्माकृतत्वाद्वा 'लोहायर' इत्यस्य पूर्वनिपातः। प्रकाश (वर्ण) था। 'रक्त' और 'लोहित' इन दो विशेषणोंसे यह प्रकट होता है कि उसके नेत्र अत्यन्त लाल थे। उसकी जुडी हुई दोनों जीमें लपलपा रही थीं । चूंकि वह अत्यन्त काला था इससे ऐसा प्रतीत होता था जैसे वसुन्धरा-सुन्दरीका केशपाश (केशबन्ध-जडा) हो । वह उत्कट (तीव्र ), प्रगटरूप, कुटिल (टेढे ), जटिल (मोटे), कठोर तथा भयंकर फण फैलाने में समर्थ था। लोहेको तपाने के स्थान (सभवतः भस्त्रा के मुख )के समान 'धमधम' उपलक्षणसे 'फू-फू' शब्द करता था। असीम होनेके कारण रोका न जा सकने योग्य तीव्रतर भयंकर उसका क्रोध था। उस देवताने ऐसा सांपका रूप बनाया । बना कर जिधर पोषधशाला और कामदेव था उधर पहुँचा । पहुँच कर कामदेव વર્ણ હતે. “રકત’ અને લેહિત” એ બે વિશેષણોથી એમ પ્રકટ થાય છે કે તેનાં ને અત્યંત લાલ હતાં. તેની જોડાયેલી બે જીભે લપલપ કરી રહી હતી. તે અત્યંત કાળ હતો તેથી એમ પ્રતીત થતું હતું જાણે વસુંધરા સુંદરીને કેશપાશ (auni गुल्छ।) डाय. ते ४e (ila), ५४८३५, दुटिस (4il), rlte (ansl), કઠોર તથા ભયંકર ફણા ફેલાવવા સમર્થ હતે લેઢાને તપાવવાના સ્થાન (જેમકે ભઠ્ઠીનું મહે) ની પડે “ધમ ધમ” ઉપલક્ષણે કરીને “કું' શબ્દ તે કરતે હતે. અસીમ હેવાને કારણે રેકી ન શકાય તે તીવ્રતર ભયંકર તેને ક્રોધ હતે. એ દેવતાએ એવું સાપનું રૂપ ધારણ કર્યું, અને જ્યાં પિષધશાળા અને કામદેવ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy