SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. २ मू० १०३. १०७ सर्परूपधारिदेववर्णनम् ३७९ घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचंचलजीहं धरणीयलवेणिभूयं उकुडफुडकुडिलजडिलककसवियडफुडाडोवकरणदच्छं लोहागरधम्ममाणधमधतघोसं अणागलियतिवचंडरोसं सप्परूवं विउबइ,विउवित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी-हंभो कामदेवा ! समणोवासया ! जाव न भंजेसि तो ते अजेव अहं सरसरस्स कायं दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेडेमि, वेढित्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुठेमि, जहा णं तुमं अट्टदुहवसत्ते अकाले चेव जीवियाओ ववरोविज्जसि ॥१०७॥ महाकायं मषीमूषाकालकं नयनविषरोषपूर्णम् अञ्जनपुञ्जनिकरप्रकाशं रक्ताक्षं लोहितलोचनं यमलयुगलचञ्चलजिह धरणीतलवेणिभूतम् उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फटाटोपकरणदक्षं ,लोहाकरध्मायमानधमधमद्घोषम् अनाकलिततीव्रचण्डरोपं सर्परूपं विकुरुते, विकृत्य येनैव पौषधशाला येनैव कामदेवः श्रमणोपासकस्तेनैवोपागच्छति, उपागत्य कामदेवं श्रमणोपासकमेवमवादी-"हंभोः कामदेव ! श्रमणोपासक ! यावत् न भनक्षि तर्हि तेऽद्यैवाहं सरसरेति कायं दृरोहामि, दुरुह्य पश्चिमेन भागेन त्रिकृत्वो ग्रीवां वेष्टयामि, वेष्टयित्वा तीक्ष्णाभिर्विषपरिगताभिदंष्ट्राभिरुरस्येव निकुटामि यथा खलु त्वमार्त्तदुःखार्तवशालॊऽकाल एव जीविताद व्यपरोप्यसे ॥ १०७ ॥ टीका-उग्रेति-उपविषादयःशब्दा एकार्था अपि विषाऽऽतिशय्यद्योतनायोक्ताः, व्याख्यान्तरं तु कष्टकल्पनासिद्धत्वाद्धेयमेव । मषी-मसी-कज्जलादिः' मूषा मूषिकी ___टीकार्थ-'तए णं से' इत्यादि । हाथीरूपधारी देवताके ऐसा कहने पर भी श्रावक कामदेव भयभीत न हुआ यावत् ध्याननिष्ठ टीकार्थ-'तए णं से' या हाथी३५धारीवताना सेवा थनथी ५७४ श्रा કામદેવ ભયભીત ન થયો, યાવત્ ધ્યાનનિષ્ઠ વિચારી રહ્યો.(૧૦૩)હાથીરૂપધારી દેવતાએ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy