SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७८ उपासकदशाङ्गसत्रे मूलम्-तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ ॥१०३॥ तए णं से देवे हत्थिरूवे कामदेवे समणोवासयं अभीयं जाव विहरमाणं पासइ,पासित्ता दोच्चपि तचंपि कामदेवं समणोवासयं एवं वयासी हंभो कामदेवा ! तहेव जाव सो विहरइ ॥१०४॥ तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासित्ता आसुरुते४ कामदेवं समणोवासयं सोंडाए गिण्हेइ, गिण्हित्ता उड़ वेहासं उबिहइ, उविहित्ता तिक्खेहि दंतमुसलेहिं पडिच्छइ, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ ॥१०५॥ तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहि यासेइ ॥१०६॥ तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं२ पच्चोसकइ, पञ्चोसकित्ता पोसहसालाओ पडिणिक्खमइ,पडिणिक्खमित्ता दिवं हत्थिरूवं विप्पजहइ, विप्पजहित्ता एगं महं दिवं सप्परूवं विउवइ-उग्गविसं चंडविसं छाया-ततः खलु स कामदेवः श्रमणोपासकस्तेन देवेन हस्तिरूपेणैवमुक्तः सनभीतो यावद्विहरति ॥१०३॥ ततः खलु स देवो हस्तिरूपः कामदेवं श्रमणोपासकमभीतं यावद्विहरमाणं पश्यति, दृष्ट्वा द्वितीयमपि तृतीयमपि कामदेवं श्रमणोपासकमेवमवादीत-"हंभोः कामदेव !" तथैव यावत्स विहरति ॥१०४॥ ततः खलु स देवो हस्तिरूपः कामदेवं श्रमणोपासकभीतं यावद्विहरमाणं पश्यति, दृष्ट्वा आशुरक्तः४ कामदेवं श्रमणोपासकं शुण्डया गृह्णाति, गृहीत्वा ऊध विहायसमुद्वहति, उदुह्य तीक्ष्णैर्दन्तमुसलैः प्रतीच्छति, प्रतीष्याधो धरणितले त्रिकृत्वः पादयोर्लोलयति ॥ १०५ ॥ ततः खलु स कामदेवः श्रमणोपासकस्तामुज्ज्वलां यावदध्यास्ते ॥१०६॥ ततः खलु स देवो हस्तिरूपः कामदेवं श्रमणोपासकं यदा नो शक्नोति यावत्-शनैः२ प्रत्यवष्यष्कते, प्रत्यवष्वष्क्य पोषधशालातः प्रतिनिष्क्रामति, प्रतिनिष्कम्य दिव्यं हस्तिरूपं विप्रजहाति, विप्रहायकं महद् दिव्यं सर्परूपं विकुरुते--उग्रविषं चण्डविषं घोरविषं ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy