SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. २ मू० ९४ पिशाचरूपधारिदेववर्णनम् ३६३ चेव विगयबीभच्छदंसणिजा, हलकुद्दालसंठिया से हणुया, गल्लकडिल्ल च तस्स खड्डं फुटुं कविलं फरुसं महल्लं, मुइंगाकारोवमे से खंधे, पुरवरकवाडोवमे से वच्छे, कोट्रियासंठाणसंठिया दोवि तस्स बावा निसापाहाणसंठाणसंठिया दोवि तस्स अग्गहत्था, निसालोढसंठाणसंठियाओ हत्थेसु अंगुलीओ, सिप्पिपुडगसंठिया से नक्खा, णावियपसेवओ व उरंसि लंबंति दोवि तस्स थणया, पोह अयकोटओव्व वढे, पाणकलंदसरिता से नाही, सिकगसंठाणसंठिए से नेत्ते, किण्णपुडसंठाणसंठिया दोवि तस्स वणसा, जमलकोट्रियासंठाणसंठिया दोवि तस्स ऊरू, अज्जुणगुच्छं व तस्स जाणूई कुडिलकुडलिई विगयबीभच्छदंसणाई, जंघाओ करकडीओ लोमेहि उवचियाओ, अहरीसंठाणसंठिया दोवि तस्स पाया, अहरोलोढसंठाणसंठियाओ पाएसु अंगुलीओ सिप्पिपुडसंठिया से नक्खा ॥९४॥ फालसदृशास्तस्य दन्ताः, जिहा यथा मूर्पकर्तरमेव विकृतबीभत्सदर्शनीया, हलकुदा. लसंस्थिता तस्य हनुका, गल्लकडिल्लं च तस्य गर्त स्फुटं कपिलं परुषं महत्, मृदङ्गाकारोपमौ तस्य स्कन्धौ, पुरवरकपाटोपमं तस्य वक्षः, कोष्ठिकासंस्थानसंस्थितौ द्वावपि बाहू,निशापाषाण-संस्थानसंस्थितौ द्वावपि तस्याग्रहस्तौ, निशालोष्टसंस्थानसंस्थिता हस्तयोरगुल्यः, शुक्तिपुटकसंस्थितास्तस्य नखाः, नापितप्रसेवकाविवो रसि लम्बेते द्वावपि स्तनकौ, उदरमयःकोष्ठकवद्वृत्तं, पानकलन्दसदृशी तस्य नामिः, शिक्यकसंस्थानसंस्थिते तस्य नेत्रे, किण्वपुत्रसंस्थानसंस्थितौ द्वावपि तस्य वृषणौ, यमलकोष्ठिकासंस्थानसंस्थितौ द्वावपि तस्योरू, अर्जुनगुच्छमिव तस्य जानुनी कुटिलकुटिले विकृतबीभत्सदर्शने, जो करकटी रोमभिरुपचिते, अधरीसंस्थानसंस्थितौ द्वावपि तस्य पादौ, अधरीलोष्टसंस्थानसंस्थिताः पादेष्वङ्गुल्यः, शुक्तिपुटसंस्थितास्तस्य नखाः ॥ ९४ ॥ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy