SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६४ उपासक दशाङ्गसूत्रे टीका - वर्णक - व्यासः = स्वरूपप्रकारः । शीर्ष = शिरः । 'गोकलिजे'-तिगवादेर्भक्षण सौकर्याय निर्मितं वंशमयं भाजनं- गोकलिखं तस्य यत्संस्थानं स्वरूपमर्यादधोमुखीकृतस्य तस्येति तद्वत्संस्थितमवस्थितम् । 'शाली' - ति - ' भसेल्ल इत्ययं शब्दो देशीयः कणिश-शुकार्थे, ततश्च शालिभसेल्लसदृशा इत्यस्य शालीनां ये भल्लाः = कणिश - शुकाः = मञ्जरीकिशारवस्तत्सदृशा इत्यर्थः । कपिलतेजसा= पिङ्गवर्णकान्त्या | 'महे'- ति महती चासावुष्टिका च महोष्टिका = विपुलमृद्भाजनं 'माटा' इति प्रसिद्धा, तस्याः कभ= कपालं तस्य संस्थानमाकारस्तद्वत्संस्थितम् । 'मुगुंसे'-ति- मुगुंसः = नकुलस्तस्य पुच्छवत्, फुग्ग-फुग्गो = विकीर्णरोमाणी, । 'मुगुंसे'-ति-मुगुंसः विकृतमत एव बीभत्सं, यद्वा विकृतं बीभत्सं च दर्शनं ययोस्ते । ' शीर्षे' तिशीर्ष = मस्तकं तदेव घटीवङ्गोलाऽऽकृतिस्वात् तस्या विनिर्गते= विनिष्क्रान्तेशीर्षघटी विनिर्गते घटयाकारमस्तकमतिक्रम्याऽवस्थिते इत्यर्थः, अक्षिणी = नेत्रे, विकृतेत्यादि मारवत् । शूर्पकर्त्तरे = शूर्पखण्डे, विकृतेति विकृतं बीभत्सं च यथा स्यात्तथा टीकार्थ- 'तए णं से देवे ' इत्यादि उस देवने एक महान पिशाचके रूपकी विक्रिया की । उस पिशाचका ऐसा स्वरूप था - " गाय आदि पशुओं के घास सरलता से खाये जाने के लिए जो गोकलिंज नामक एक बांस आदिका पात्र ( वोइयाटोपला ) बनाया जाता है, उसके समान उसका मस्तक था । शालिभसेल्ल अर्थात् चावल आदिकी मंजरी के शुकके समान रूखे और मोटे भूरे रंगकी कांतिसे देदीप्यमान उसके केश थे । उसका ललाट बड़े मिट्टीके माटेके कपाल जैसा लम्बा-चौड़ा था । उसकी भौंहे नौलेकी पूंछके समान बिखरे हुए बालोंसे विकृत और बीभत्स ( भयानक ) दीख पड़ती थीं । उसकी आँखें शीर्षघटीमस्तकरूप गोल-मटोल घटी ( छोटा घड़ा ) से बाहर निकली हुई ( उंची 66 टीकार्थ- 'तए of से देवे' त्याहि मे देवेो महान पिशायना ३पनी વિક્રિયા કરી. એ પિશાચનું આવું સ્વરૂપ હતુ. ગાય આદિ પશુએ સહેલાઇથી ઘાસ ખાઈ શકે તે માટે જે ગાલિજ નામના અક વાંસને ટોપલા બનાવવામાં આવે છે, તેના જેવ ુ તેનું મસ્તક હતું. શાલિભસેલ એટલે ચેખા આદિની મંજરીના શૂકના જેવા સુકા અને મેટા ભૂરા રંગની કાન્તિથી દેઢીન્યમાન તેના કેશ હતા. મોટાં માટીના માટલાના કપાળ જેવું લાંબુ—પહેાળું તેનું લલાટ હતું. તેની ભમ્મરી નાળીયાની પૂછડીની પેઠે વીખરાયલા વાળથી વિકૃત અને ભયાનક જોવામાં આવતી હતી. તેની આંખેા શીષ ઘટી-મસ્તકરૂપ ગાળ મટેાળ ઘડી (નાના ઘડા)માંથી બહાર નીકળેલી (ઉચી ઉઠી આવેલી) હાવાથી વિકૃત અને અત્યંત ખરાબ દેખાતી ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy