SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे मुलम्-तए णं से देवे एगं महं पिसायरूवं विउबइ। तस्सणं देवस्स पिसायरूवस्स इमे एयारूवे वण्णावासेपण्णत्ते-सीसं सेगोकलिंजसंठाणसंठियं, सालिभसेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा, महल्लउट्रियाकभल्लसंठाणसंठियं निडालं, मुगुंसपुंछं व सस्स भुमगाओ फुग्गफुग्गाओ विगयबीभच्छदंसणाओ, सीसघडिविणिग्गयाइं अच्छीणि विगयबीभच्छदंसणाई, कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा, उरब्भपुडसन्निभा से नासाझुसिरा, जमलचुल्लीसंठाणसंठिया दोवि तस्स नासापुडया, घोडयपुंछ व तस्स मंसूइं किवलकविलाई विगयबीभच्छदंसणाई, उट्रा उदृस्स चेव लंबा, फालसरिसा से दंता, जिब्भा जह सुप्पकत्तरं छायाः-ततः खलु स देव एकं महान्तं पिशाचरूपं विकुरुते, तस्य खलु देवस्य पिशाचरूपस्यायमेतद्रूपो वर्णकव्यासः प्रज्ञप्तः-शीर्ष तस्य गोकलिञ्जसंस्थानसंस्थितं, शालिभसेल्लसदृशास्तस्य केशाः कपिलतेजसा दीप्यमानाः, महोष्टिकाकभल्लसंस्थानसंस्थितं ललाटं, मुगुंसपुच्छवत्तस्य भ्रवौ फुग्गफुग्गौ विकृतबीभत्सदर्शनौ, शीर्षघटीविनिर्गते अक्षिणि विकृतबीभत्सदर्शने, कणौँ यथा शूर्पकर्तरे एव विकृतबीभत्सदर्शनीयो, उरभ्रपुटसन्निभा तस्य नासा शुषिरा, यमलचुल्ली संस्थानमंस्थिते द्वे अपि तस्य नासापुटे, घोटकपुच्छवत्तस्य श्मश्रूणि कापलकपिलानि विकृतबीभत्सदर्शनानि, ओष्ठौ उष्ट्रस्येव लम्बौ, कामदेव यावत् ज्येष्ठ पुत्रसे मित्रोंसे और ज्ञातिसे पूछकर जहां पोषधशाला थी वहाँ गया। वहा जाकर आनन्दकी तरह श्रमण भगवान् महावीरके समीपकी धर्मप्रज्ञप्तिको स्वीकार कर विचरने लगा ॥९२ ॥ इसके बाद उस कामदेव श्रावकके पास पूर्वरात्रिके दूसरे समय (पिछली रात्रि )में एक कपटी मिथ्यादृष्टि देव आया ॥ ९३ ॥ મિત્રને અને જ્ઞાતિને પૂછીને જ્યાં પિષધશાળા હતી ત્યાં ગયે. ત્યાં જઈને આનંદની પેઠે શ્રમણ ભગવાન મહાવીરની સમીપની ધર્મપ્રજ્ઞપ્તિને સ્વીકાર કરી વિચારવા લાગે (૨) ત્યારબાદ એ કામદેવ શ્રાવકની પાસે પૂર્વ રાત્રિને બીજે समये (भपात्र) ४५८ मिथ्याटि देव मा०ये। (63). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy