SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३५१ उपासकदशाम जेणेव इहं तेणेव हव्वमागए, तं गं भंते ! किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोएयवंजाव पडिवजेयत्वं उदाहुमए?” गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी-गोयमा! तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, आणंदं च समणोवासयं एयमह खामेहि " ॥८६॥ तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स “ तहत्ति” एयम, विणएणं पडिसुणेइ, पडिसुणित्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ,आणंद च समणोवासयं एयमढें खामेइ॥८७॥ तए णं संमणं भगवं महावीरे अन्नया कयाइ बहिया जणवर्यावहारं विहरइ ॥८८॥ तए णं से आणंदे समणोवासए बहुर्हि सीलव्वएहिं जाव अप्पाणं भावेत्ता वीसं वासाइं समणोवासगपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झुसित्ता सहि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिकते समाहिपतं कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवर्डिसगस्स येनैवेह तेनैव हव्यमागतः, तत्खलु भदन्त ! किमानन्देन श्रमणोपासकेन तस्य स्थानस्याऽऽलोचितव्यं यावत्पतिपत्तव्यमुताहो ! मया ?" गौतम ! इति श्रमणो भगवान महावीरो भगवन्तं गौतममेवमवादित-"गौतम ! त्वमेव खलु तस्य स्थानस्याऽऽलोचय यावत्पतिपद्यस्व, आनन्दं च श्रमणोपासकमेतमर्थ क्षामय" ॥८६॥ ततः खलु स भगवान गौतमः श्रमणस्य भगवतो महावीरस्य "तथेति" एतमर्थ विनयेन प्रतिशृणोति, प्रतिश्रुत्य तस्थ स्थानस्याऽऽलोचयति यावत्पतिपद्यते, आनन्दं च श्रमणोपासकमेतमर्थ क्षामयति ॥८७॥ ततः खलु श्रमणो भगवान् महावीरोऽन्यदा कदाचि बहिर्जनपदविहारं विहरति ॥८८॥ ततः खलु स आनन्दः श्रमणोपासको बहुभिः शीलवतैर्यावदात्मानं भावयित्वा विंशति वर्षाणि श्रमणोपासकपर्याय पालयित्वा, एकादश चोपासकमतिमाः सम्यक् कायेन स्पृष्ट्वा मासिक्या संलेखनयाऽऽत्मानं जोषयित्वा षष्टिं भन्नान्यनशनेन छित्त्वा, आलोचितमतिक्रान्तः ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy