SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ. १ मू. ८९-९० आनन्दगौतमप्रश्नोत्तरनिरूपणम् ३५३ महाविमाणस्स उत्तरपुरस्थिमे णं अरुणे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओंवमाइं ठिई पप्णत्ता, तत्थ णं आणंदस्स वि देवस्स चत्तारि पलिओवमाइं ठिई पण्णत्ता ॥८॥" आणंदे णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कर्हि गच्छिहिइ ? कहिं उववजिहिइ ?” (भ०)“गोयमा!महाविदेहे वासे सिज्झिहिह" ॥ निक्वेवो ॥९॥ समाधिप्राप्तः कालमासे कालं कृत्वा सौधर्मावतंसकस्य महाबिमानस्योत्तरपौरस्त्ये खलु अरुणे विमाने देवत्वेनोपपन्नः, तत्र खलु अस्त्येककेषां देवानां चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ता । तत्र खलु आनन्दस्यापि देवस्य चत्वारि पल्योपमानि स्थितिः प्रज्ञप्ता ॥८९॥ आनन्दः खलु भदन्त ! देवस्तस्माद्देवलोकादायुःक्षयेण भवक्षयेण स्थितिक्षयेणाऽऽनन्तरं चयं च्युत्वा कुत्र गमिष्यति ? कुत्रोत्पत्स्यते ?। गौतम ! महाविदेहे वर्षे सेत्स्यति ॥ निक्षेपः ९० ॥ ॥ सप्तमस्याङ्गस्योपासकदशानां प्रथममध्ययनं समाप्तम् ॥१॥ टीका:-'निक्षेप' इति-निगमनं यथा-"एवं खलु जंबू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमट्टे पण्णत्तेत्ति बेमि" इति, "एवं खलु जम्बूः ! श्रमणेन यावत्-उपादकदशानां प्रथमस्याऽध्ययनस्यायमर्थः प्रज्ञप्तः, इति ब्रवीमि" इतिच्छाया । अन्यत्स्पष्टम् ॥ ७५-९० इतिश्री-विश्वविख्यात-जगढल्लम-पसिद्धवाचक-पश्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुछत्रपति कोल्हापुरराजप्रदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारी-जैनशास्त्राचार्य-जैनधर्मदिवाकर-पूज्य-श्री-घासीलाल प्रति-विरचितायामुपासकदशाङ्गसूत्रस्याऽगारधर्मसञ्जीवन्याख्यायां व्याख्यायां प्रथम-मानन्दाख्यमध्ययन समाप्तम् ॥ १॥ ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy