SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ - अगारधर्मसञ्जीवनी टीका अ.१ सू० ८६ आनन्दगौतमप्रश्नोत्तरनिरूपणम् ३५२ (आनन्दः) “ जइ णं भंते ! जिणवयणे संताणं जाव भावाणं नो आलोइज्जइ जाव तवोकम्मं नो पडिवज्जिजइ.तं गं भंते ! तुभं चेव एयरस ठाणस्स आलोएह जाव पडिवज्जह" ॥८६॥ तए णं से भगवं गोयमे आणंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए विइगिच्छासमावन्ने आणंदस्स अंतियाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव दुइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते गमणागमणाए पडिक्कमइ, पडिक्कमित्ता एसणमणेसणे आलोएइ आलोइत्ता भत्त-पाणं पडिदंसेइ, पडिदंसित्ता समणं भगवै महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-"एवं खलु भंते ! अहं तुब्भेहिं अब्भणुण्णाए तं चेव सवं कहेइ जाव तए णं अहं संकिए ३ आणंदस्स समणोवासगस्स अंतियाओ पडिणिक्खमामि, पडिणिक्खमित्ता (गौ०) " नायमर्थः समर्थः"। (आ०) “यदि खलु भदन्त ! जिनवचने सतां यावद्भावानां (विषये) नो आलोच्यते यावत्तपःकर्म नो प्रतिपद्यते, तत्खलु भदन्त ! यूयमेवैतस्य स्थानस्य (विषये) आलोच्यते यावत्पतिपद्यध्वम्" ॥८॥ ततः खलु स भगवान् गौतम आनन्देन श्रमणोपासक नैवमुक्तःसन् शङ्कितःकाक्षितो विचिकित्सासमापन्न आनन्दस्यान्तिकात्मतिनिष्क्रामति, प्रतिनिष्क्रम्य येनैव दूतिपलाशश्चैत्यो येनैव श्रमणो भगवान महावीरस्तेनैवोपागच्छति, उपागत्य श्रमणस्य भगवतो महावीरस्यादूरसामन्ते गमनागमनस्य प्रतिक्रामति, प्रतिक्रम्य एषणमनेषणमालोचयति, आलोच्य भक्त-पानं प्रतिदर्शयति, प्रतिदर्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वैवमवादीत्-एवं खलु भदन्त ! अहं युष्माभिरभ्यनुज्ञातः, तदेव सर्व कथयति यावत् ततः खल्वहं शङ्कितः३ आनन्दस्य श्रमणोपासकस्यान्तिकात्मतिनिष्क्रामामि, प्रतिनिष्क्रम्य ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy