SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४८ उपासकदशास्त्रे उच्चनीयमज्झिमाई कुलाइं घरसमुदाणस्स भिक्खायरियाए अडित्तए।” अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह ॥ ७७॥ तए गंभगवं गोयमे समणेणं भगवया महावीरेणं अभणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतियाओदूइपलासाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता अतुरियमचवलमसंभंते जुगंतरपरिलोयणाए दिट्रीए पुरओ इरियं सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ उवागच्छित्ता वाणियगामे नयरे उच्चनीयमज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियाए अडइ॥७८॥ तए णं से भगवं गोयमे वाणियगामे नयरे, जहा पण्णत्तीए तहा जाव भिक्जायरियाए अडमाणे अहापज्जतं भत्तपाणं सम्म पडिग्गाहेइ, पडिग्गाहित्ता वाणियगामाओ पडिणिग्गच्छइ, पडिणिग्गच्छित्ता कोल्लायस्स सन्निवेसस्स अदूरसामंतेणं वीईवयमाणे बहुजणसई निसामेइ । बहुजणो अन्नमन्नस्स एवमाइक्खइ३-“एवं खलु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स अंतेवासी षष्ठक्षपण पारण के वाणिजग्रामे नगरे उच्च-नीच-मध्यमानि कुलानि गृहसमुदानस्य भिक्षाचर्यायै अटितुम्"। (भ०) “यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुरु ॥७७॥ ततः खलु भगवान् गौतमः श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन श्रमणस्य भगवतो महावीरस्यान्तिकाद् दतिपलाशाचैत्यात्मतिनिष्क्रामति, प्रतिनिष्क्रम्यात्वरितमचपलमसम्भ्रान्तो युगान्तरपरिलोकनया दृष्टया पुरत ईर्ष्या शोधयन येनैव वाणिजग्राम नगरं तेनैवोपागच्छति, उपागत्य वाणिजग्रामे नगरे उच्च-निच-मध्य. मानि कुलानि गृहसमुदानस्य भिक्षाचर्याय अटति ॥७८॥ ततः खलु स भगवान् गौतमो वाणिजग्रामे नगरे यथाप्रज्ञप्त्यां तथा यावद्भिक्षाचर्यायै अटन यथापर्याप्त भक्तपानं सम्यक् प्रतिगृह्णाति, प्रतिगृह्य वाणिजग्रामात्पतिनिर्गच्छति, प्रतिनिर्गत्य कोल्लाकस्थ सनिवेशस्याऽदरसामन्ते यतिव्रजन् बहुजनशब्दं निशाम्यति । बहुजनोऽन्योन्यस्मै एवमाख्याति४-"एवं खलु देवानुमियः श्रमणस्य भगवतो महा ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy