SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ.१ सू. ७९-८१ आनन्दगौतमप्रश्नोत्तरनिरूपणम् ३४९ आणंदे नाम समणोवासए पोसहसालाए अपच्छिम-जाव-अणवकंखमाणे विहरए” ॥७९॥ तए णं तस्स गोयमस्स बहुजणस्स अंतिए एयं सोचा निसम्म अयमेयारूवे अज्झथिए ५“तं गच्छामि णं आणंदं समणोवासयं पासामि” । एवं संपेहेइ, संपेहिता जेणेव कोल्लाए सन्निवेसे जेणेव आणंदे समणोवासए, जेणेव पोसहसाला तेणेव उगावच्छइ ॥८०॥ तए णं से आणंदे समणोवासए भगवं गोयमं एज्जमाणं पासइ, पासित्ता हट्ट जाव हियए भगवं गोयमं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-" एवं खलु भंते ! अहं इमेणं उरालेणं जाव धमणिसंतए जाए, नो संचाएमि देवाणुप्पियस्स अंतियं पाउभवित्ताणं तिक्खुत्तो मुद्धाणेणं पाए अभिवंदित्तए। तुम्भे ण भंते ! इच्छाकारेणं अणभिओगेणं इओ चेव एह, जाणंदेवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वंदामिनमंसामि"८१ तए णं से भगवं गोयमे जेणेव आणंदे समणोवासए वीरस्यान्तेवासी आनन्दो नाम श्रमणोपासकः पोषधशालायामपश्चिमयावत्-अनककाङ्क्षन विहरति"||७९||ततः खलु तस्य गौतमस्य बहुजनस्यान्तिके एतच्छुत्वा निशम्यायमेतद्रूप आध्यात्मिकः ५-तद् गच्छामि खलु आनन्दं श्रमणोपासकं पश्यामि" । एवं संमेक्षते, संप्रेक्ष्य येनैव कोल्लाकः शनिवेशो येनैवाऽऽनन्दः श्रमणोपासकः, येनैव पोषधशाला तेनैवोपागच्छति ॥८०॥ ततः खलु स आनन्दः श्रमणोपासको भगवन्तं गौतममेजमानं पश्यति, दृष्ट्वा हृष्ट-यावहृदयो भगवन्तं गौतमं वदन्ते नमस्यति, वन्दित्वा नमस्यित्वैवमवादीत्- "एवं खलु भदन्त ! अहमनेनोदारेण यावत्-धमनिसन्ततो जातो नो शक्नोमि देवानुप्रियस्यान्तिकं पादु. 'यत्रिकृत्वो मूर्धा पादावभिवन्दितुम्। यूयं खलु भदन्त! इच्छाकारेणाऽनभियोगेनेतश्चैत्र-एत, यस्मात्खलु देवानुप्रियाणां त्रिकृत्वो मूर्धा पादयोर्वन्दे नमस्यामि" ८१ . ततः खलु स भगवान् गौतमो येनैवाऽऽनन्दः श्रमणोपासकस्तेनेवोपान ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy