SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ. १ सू. ७६-७७ आनन्दगौतमप्रश्नोत्तरनिरूपणम् ३४७ नाम अणयारे गोयमगोते णं सत्तुस्सेहे, समचउरंससंठाणसंठिए, वज्जरिसहनारायसंघयणे, कणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे, घोरतवे, महातवे, उराले, घोरगुणे, घोरतवस्सी, घोरबंभचेरवासी. उच्छृढसरीरे, संखित्तविउलतेउलेस्से छटुं-छटेणं अणिक्खित्तेणं तवोकम्मेण संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥७६ ॥ तए णं से भगवं गोयमे छट्रक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, बिइयाए पोरिसीए झाणं झियाइ, तइयाण पोरिसीए अतुरियं अचवलं असंभते मुहपत्तिं पडिलेहेइ, पडिलेहिता भायणवत्थाई पडिलेहेइ पडिलेहिता भायणवत्थाई पमज्जइ, पमज्जित्ता भायणाई उग्गाहेइ,उग्गाहित्ताजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समण भगवं महावीर वंदइ नमसइ, वंदित्ता नमंसिता एवं वयासी-“इच्छामि ण भंते! तुम्भेहिं अभYण्णाएसमाणे छट्रक्खमणपारणगंसि वाणियगामे नयरे छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवसृतः । परिषनिर्गता यावत्मतिगता ॥७५॥ तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूति माऽनगारो गौतमगोत्रः खलु सप्तोत्सेधः, समचतुरस्रसंस्थानसंस्थितः, वज्रर्षभनाराचसंहननः, कनकपुलकनिकपपद्मगौरः, उग्रतपाः, दीप्ततपाः, घोरतपाः, महातपाः, उदारः, घोरगुणः,घोरतपस्वी, घोरब्रह्मचर्यवासी, उत्क्षिप्तशरीरः संक्षिप्तविपुलतेजोलेश्यः, षष्ठषष्ठेनाऽनिक्षिप्तेन तपःकर्मणा संयमेन तपसाऽऽत्मानं भावयन् विहरति ॥ ७६ ॥ ततः खलु स भगवान् गौतमःषष्ठक्षपणपारण के प्रथमायां पौरुष्यां स्वाध्यायं करोति, द्वितीयायां पौरुष्यां ध्यानं ध्यायति, तृतीयायां पौरुष्यामत्वरितमचपलमसम्भ्रान्तो मुखवस्त्रीं प्रतिलेखयति, प्रतिलेख्य भाजनवस्त्राणि प्रतिलेखयति, प्रतिलेख्य भाजनवस्त्राणि प्रमार्जयति, प्रमाय॑ भाजनान्युद्गृह्णाति, उद्गृह्य येनैव श्रमणो भगवान् महावीरस्तेनैवौपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्-"इच्छामि खलु भदन्त ! युष्माभिभ्यनुज्ञात: ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy