SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ गारसञ्जीवनी टीका अ. १ सू०७४ अनन्दावधिज्ञाननिरूपणम् ३४५ मूलम्-तए णं तस्स आणंदस्त समणोवासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेसाहि विसुज्झमाणीहि तदावरणिज्जाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने। पुरत्थिमे णं लवणसमुद्दे पंच जोयणसयाई खेत्तं जाणइ पासइ, एवं दक्खिणेणं पञ्चत्थिमेणं य । उत्तरे णं जाव चुल्लहिमवंतं वासधरपव्वयं जाणइ पासइ । उडूं जाव सोहम्मं कप्पं जाणइ पासइ। अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयञ्चयं नरयं चउरासीइवाससहस्सटिइयं जाणइ पासइ ॥७४॥ छाया-ततः खलु तस्याऽऽनन्दस्य श्रमणोपासकस्यान्यदा कदाचित शुभेनाध्यवसायेन, शुभेन परिणामेन, लेश्याभिर्विशुद्धयन्तीभिस्तदावरणीयानां कर्मणां धृति (धैर्य) ओर संवेग (विषयोंकी उदासीनता) है; अतः जब तक किये उस्थान आदि मेरेमें हैं, और जबतक मेरे धर्माचार्य धर्मोपदेशक श्रमण भगवान् महावीर जिन सुहस्ती विचरते हैं, तब तक (उत्थान आदिकी तथा भगवान्की मौजूदगी में ही) कल सूर्योदय होने पर अपश्चिममारणान्तिक संलेखनाकी जोषणा (सेवना)से जोषित (युक्त) होकर भक्तपानका प्रत्याख्यान करके मृत्युकी आकांक्षा न करते हुए विचरना (रहना) ही मेरे लिए श्रेयस्कर है ॥ ७३ ॥ (વિષયેની ઉદાસિનતા) છે, એટલે જ્યાં સુધી એ ઉત્થાન આદિ મારામાં છે અને જ્યાં સુધી મારા ધર્માચાર્ય ધર્મોપદેશક શ્રમણ ભગવાન મહાવીર જિન સુહસ્તી ધરાવે છે, ત્યાંસુધી (ઉત્થાન આદિની તથા ભગવાનની ઉપસ્થિતિમાં જ) કાલ સૂર્યોદય થતાં અપશ્ચિમ મારણતિક સલેખના જેષણ (સેવન)થી જોષિત (યુકત) થઈને ભકત પાનનું પ્રત્યાખ્યાન કરીને મૃત્યુની આકાંક્ષા ન કરતાં વિચરવું (૨હેવું) એજ મારે માટે श्रेय:४२ ७. (७३). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy