SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४४ उपासकदशाक् अपधिममारणान्तिक संलेखनाजोषणाजोषितस्य भक्तपानप्रत्याख्यातस्य कालमनबकाङ्क्षतो विहर्तुम् । एवं संप्रेक्षते, संप्रेक्ष कल्पं प्रादुर्यावदपश्चिममास्मान्तिक यावत्कालमनवकान् विहरति ॥ ७३ ॥ टीका- 'धमनी' वि - धमनिभिः = नाडीभिः सन्ततः व्याप्तः - प्रक्षीणमांसतया लक्ष्यमा नाडीक इत्यर्थः । उत्थानं = शरीरचेष्टनं, कर्म = गमनादि क्रिया, बलं शरीरसामर्थ्य, वीर्यम् = आत्मतेजः, पुरुषकार पराक्रमं - तत्र पुरुषकारः = उत्साहः, पराक्रमः छष्टसाधनशक्तिः, उभयो समाहारद्वन्द्वः, 'श्रद्धे' ति श्रद्धा-विशुद्धचित्तपरिणतिः, धृतिः =शोकभयादिजनितक्षोभनिवारक चित्तवृत्तिविशेषः, संवेगः = विषय त्रिरतिः, श्रद्धा च धृतिश्वसंवेगश्चेतिद्वन्द्वः, मूले पुंसत्वमेकवचनत्वं च प्राकृतस्वात् ।। ७२-७३ ॥ १ मूले पुंस्त्वं प्राकृतत्वात् यद्वा पुरुषकारेण सहितः पराक्रम इति मध्यमपदलोपी समासोऽत्र । टीकार्थ- ' तर णं से आणंदे ' - इत्यादि तदनन्तर आनन्द श्रावक इस उदार और विपुल प्रयत्न ( कर्त्तव्य) का पालन करनेसे, तथा तपस्या करनेके कारण सूख गया यावत् उसकी नस-नस दिखाई देने लगी ॥ ७२ ॥ पश्चात् आनन्द श्रावकको किसी समय पूर्वरात्रिके अपर समय में यावत् धर्मजागरणा करते हुए यह आध्यात्मिक आदि (विचार) उत्पन्न हुआ- " मैं इस कर्त्तव्यमे हड्डियोंका पिंजरा मात्र रह गया हूँ, तो भी हाल मुझमें उत्थान ( शरीरकी चेष्टा करना ), कर्म (गमनादि क्रिया), बल (शारीरिक शक्ति), वीर्य (आत्मतेज), पुरुषकार (उत्साह), पराक्रम (इच्छित कार्य करनेकी शक्ति), श्रद्धा (चित्तका शुद्ध परिणाम), टीकार्थ- 'तर गं से आणंदे' त्याहि पछी यानं श्राव में हार भने વિપુલ પ્રયત્ન (ન્યને પાલન કરવાથી, તથા તપસ્યા કરવાને કારણે સુકાઇ ગયે. ચાવતુ એના શરીરની નસેનસ દેખાવા લાગી (૭૨). પછી આનંદ શ્રાવકને કઈ સમયે પૂરાત્રિના ઉત્તરાર્ધ ભાગમાં યાવત ધજાગરણ કરતાં આ આધ્યાત્મિક આદિ (વિચાર) ઉત્પન્ન થયા:- હું આ કન્યથી હાડકાનું પાંજરૂ માત્ર રહ્યો છુ, તાપણુ અત્યારે મારામાં ઉત્થાન (શરીરની ચેષ્ટા કરવી) ક (ગમનાદિ ક્રિયા), आज (शारीरिक शक्ति), वीर्य (आत्मते), ३षर (उत्साह), पराई (हरिछत हार्य अश्वानी शक्ति), श्रद्धा (चित्तनो शुभ परिणाम), धृति (धैर्य) मने संवेग ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy