SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३४३ freefeat टीका अ. १ सू० ७२-७३ आनन्दसंलेखनानिरूपणम् कीर्त्तयति = 'इह य कर्त्तव्यं तन्मयाऽनुक्रमशः सम्पादित ' - मित्याद्युदीरयति । आरापयति = समन्तात् सेवते ॥ ६९-७१ ॥ मूलम् - तए णं से आनंदे समणोवासए इमेणं एयारूवेणं उरालेणं विउलेणं पयत्तेणं पग्गहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसंत जाण ॥७२॥ तप णं तस्स आणंदस्स समणोवासगस्स अन्नया कयाइ पुवरता जाव धम्मजागरियं जागरमाणस्ल अयं अज्झत्थिए ५- “ एवं खलु अहं इमेणं जाव धर्माणिसंतए जाए, तं अस्थि ता मे उट्टा कम्मे बले वीरिए पुरिसक्कार- परक्कमे सद्धाधिइसंवेगे । तं जाव ता मे अत्थि उट्टाणे६ सद्धाधिइसंवेगे, जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ ताव ता मे सेयं कल्लं जाव जलते अपच्छिममारणंतियसंलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स कालं अणवकं खमाणस्स विहरित्तए" । एवं संपेहिइ, संपेहित्ता कल्लं पाउ जाव अपच्छिममारणंतिय जाव कालं अणवकंखमाणे विहरइ ॥ ७३ ॥ छाया - ततः खलु स आनन्दः श्रमणोपासकोऽनेनैतद्रपेणोदारेण विपुलेन प्रयनेन प्रगृहीतेन तपःकर्मणा शुष्को यावत्कृशो धमनिसन्ततो जातः ॥७२॥ ततः स्वल्ल तस्याऽऽनन्दस्य श्रमणोपासकस्यान्यदा कदाचित् पूर्व रात्रा यावद्धर्मजागरिकt जाग्रतोऽयमाध्यात्मिकः ५. " एवं खल्वहमनेन यावद्धमनिसन्ततो जातः, तदस्ति तावन्मे उत्थानं कर्म बलं वीर्य पुरुषकारपराक्रमं श्रद्धाष्टतिसंवेगम् । तद् यावत्ताबन्मेऽस्ति उत्थानं६ श्रद्धा धृति संवेगं यावच्च मे धर्माचार्यो धर्मोपदेशकः श्रमणो भगवान् महावीरो जिनः सुहस्ती विहरति, तावत्तावन्मे श्रेयः कल्यं यावज्ज्वलति 9 श्रावककी ग्यारह पडिमाओंकी विस्तारपूर्वक व्याख्या मेरो बनाईहुई श्रमणसूत्र की मुनितोषिणी टीकासे जानना चाहिए ॥ ७१ ॥ શ્રાવકની અગીઆર પડિમાઓની વિસ્તારપૂર્વક વ્યાખ્યા મારી બનાવેલી શ્રમસૂત્રની સુનિતાષિણી ટીકામાંથી જાણી લેવી. (૭૧). ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy