SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ मगारधर्मसञ्जीवनी टीका मू० ६६-६८ आनन्दधर्मप्रज्ञप्तिपतिज्ञानिरूपणम् ३३७ "एवं खलु पुत्ता ! अहं वाणियगामे बहूणं राईसर जहाचिंतियं जाव विहरित्तए । तं सेयं खल्लु मम इदाणिं तुमं सयस्स कुडंबस्स आलंवर्ण४ ठवेत्ता जाव विहरित्तए” ॥६६॥ तए णं जेडपुत्ते आणंदस्स समणोवासगस्स तहत्ति एयमढेंविणएणं पडिसुणेइ॥६७॥ तएणं से आणंदे समणोवासए तस्सेव मित्त जाव पुरओ जेट्रपुत्तं कुडुंबे ठवेइ ठवित्ता एवं बयासी-“मा णं देवाणुप्पिया! तुब्भे अज्जप्पभिई केइ मम बहसु कज्जेसु जाव पुच्छउ वा पडिपुच्छउवा, ममं अटाए असणं वा४ उवक्खडेउ वा उवकरेउ वा ॥ ६८ ॥ ___ छाया-ततः खलु श्रमणो भगवान महावीरोऽन्यदा कदापि बहिर्यावद् विहरति ॥६३॥ ततः खलु स आनन्दः श्रमणोपासको जातोऽभिगतजीवाजीवो यावस्पतिलम्भयन् विहरति॥६४॥ ततःखलु सा शिवानन्दा भार्या श्रमणोपासिका जाता यावत्मतिलम्भयन्ती विहरति ॥६५॥ ततः खलु तस्याऽऽनन्दस्य श्रमणोपासकस्योच्चावचैः शीलवतगुणविरमणप्रत्याख्यानपोषधोपवासैरात्मानं भावयतश्चतुर्दश संवत्सरा व्युत्क्रान्ताः। पञ्चदशेसंवत्सरमन्तरा वर्तमानस्यान्यदा कदापि पूर्वरात्रापरत्रकालसमये धर्मजागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिकश्चिन्तितः कल्पितः प्रार्थितो मनोगतः संकल्पः समुदपधत-"एवं खल्वहं वाणिजग्रामे नगरे बहूनां राजेश्वर-यावत्स्वकस्यापि च खलु कुटुम्बस्य यावदाधारः, तदेतेन व्याक्षेपेणाई नो शक्नोमि श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसंपद्य विहर्तुम्, तच्छेयः खलु मम कल्यं यावज्ज्वलति (सति)विपुलमशनं४ यथा पूरणो यावज्ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वा तं मित्र-यावज्ज्येष्ठपुत्रं चाऽऽपृन्ग्य कोल्लाके सभिवेशे ज्ञातकुले पोषधशालां मतिलिख्य श्रमणस्य भगवतो महावीरस्याऽऽन्तिकी धर्मप्रज्ञप्तिमुपसम्पध विहर्तुम्।"एवं सम्प्रेक्षते, समप्रेक्ष्य कल्यं विपुलं तथैव जिमितसुक्तोत्तरागतस्तं मित्र-यावद् विपुलेन पुष्प-वस्त्र-गन्ध-माल्या-ऽलङ्कारेण च सत्करोति सम्मानयति, सत्कृत्य सम्मान्य तस्यैव मित्र यावत्पुरतो ज्येष्ठपुत्रं शब्दायते, शब्दायित्वा एवमवादीत्-“एवं खलु पुत्र ! अहं वाणिजग्रामे बहूनां राजेश्वर-यथाचिन्तितं यावद्विहर्तुम् तच्छ्रेयःखलु ममेदानीं त्वां स्वकस्य कुटुम्बस्याऽऽलम्बनं४ स्थापयित्वा यावद्विहर्तुम्" ॥६६॥ ततः खलु ज्येष्ठपुत्र आनन्दस्य श्रमणोपासकस्य 'तथेति' ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy