SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३८ .............................: उपासकदशागसूत्रे एतमयं विनयेन प्रतिशृणोति ॥६७॥ ततः खलु स आनन्दः श्रमणोपासकस्तस्यैव मित्रयावत्पुरतो ज्येष्ठपुत्रंटुम्बे स्थापयति,स्थापयित्वैवगवादीत्-मा खलु देवानुमियाः ! यूयमद्यप्रभृति केपि मम बहुषु कार्येषु यावत्पृच्छत का प्रतिपृच्छत वा, ममायाऽशनं वा पानं वा खाधं वा स्वाधं वा उपस्कुरुत वा उपकुरुत वा॥६८॥ टीका-उच्चावचैः-अनेकप्रकारैः । शीलव्रतानि अणुव्रतानि, गुणा:-गुणव्रतानि,विरमण रागादिविनिवृत्तिः,प्रत्याख्यानाति-पौरुष्यादीनि,पोषधोपवास:माग्व्याख्यातस्वरूपस्तैः-शीलव्रतादिद्वारेत्यर्थः । अन्तरा=मध्ये। 'पूर्वे"-ति-रात्र पूर्व-पूर्वरात्र-रात्रैः पूर्वी भागः, तस्मादपर: अपरो भागः-पूर्वरात्रापरस्तस्मिन्पूर्वरात्रापरत्रः= जाग्रतः धातूनामनेकार्थत्वादनुतिष्ठत इत्यर्थः, अत एव 'धर्मजा. गरिकाम्' इत्यत्र द्वितीया। आध्यात्मिक: आत्मनि समुत्थितः, चिन्तितः चिन्ता १ अन्तराशब्दयोगे नित्यद्वितीयामाप्तावपि 'संवच्छरस्स' इति मूले षष्ठी स्वार्षप्रयोगात् । टीकार्थ-'तए णं समणे' इत्यादि तदनन्तर किसी समय श्रमण भगवान महावीर पहि ( बाहिर ) यावत् विहार कर रहे थे ॥ ६३ ॥ वह आनन्द, श्रावक हो गया था, जीव अजीवको जाननेवाला यावत् प्रतिलाभ (दान) करता हुआ रहता था ॥ ६४ ॥ उसकी भार्या शिवा. नन्दा भी श्राविका हो गई थी जीव अजीवको जाननेवाली यावत् प्रतिलाभ (दान) करती हुई रहती थी ॥६५॥ आनन्द श्रावकको अनेक प्रकार-शीलवत, गुणव्रत, विरमण (वैराग्य), प्रत्याख्यान, पोषधोपवाससे आत्माको संस्कार युक्त करते हुए चौदह वर्ष व्यतीत हो गये। पन्द्रहवा वर्ष जब चल रहा था तो एक समय पूर्वरात्रिके अपर (उत्तरार्ध ) समयमें धर्मका अनुष्ठान करते-करते इस प्रकारका मानसिक संकल्प आत्माके विषयमें उत्पन्न हुआ-"मैं वाणिजग्राम नगरमें बहुतसे टीकार्थे- 'तए णं समणे-त्यादि पछी ४ समये अभय भगवान महावीर 8 (481२) यावत् विहार 30 २६ ता. (43). भान श्री य गयो । જીવ અંજીવને જાણનારે યાવત પ્રતિલાભ (દાન) કરી રહ્યો હતો (૬૪). તેની ભાય શિવાનંદ પણ શ્રાવિકા થઈ ગઈ હતી. જીવ-અજીવને જાણનારી યાવત પ્રતિલાભ (11) ४२ती २ती ती. (६५). मान श्रावने भने प्रारे शासव्रत, गुरावत, વિરમણ (વૈરાગ્ય), પ્રત્યાખ્યાન, પિષધોપવાસથી આત્માને સંસ્કારયુકત કરતાં ચૌદ વર્ષ વ્યતીત થઈ ગયાં. જ્યારે પંદરમું વર્ષ ચાલતું હતું ત્યારે એક સમયે પૂર્વ રાત્રિના ઉત્તરાર્ધ સમયમાં ધર્મનું અનુષ્ઠાન કરતાં કરતાં આત્માના વિષયમાં એ પ્રકારને માનસિક સંકલ્પ ઉત્પન્ન થયા કે “હું વાણિજગ્રામ નગરમાં ઘણા રાજા, ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy