SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उपासकदशाम टीका-शब्दयति आहयति । 'याव'-दिति-अत्रत्य-यावच्छब्दवाच्याश्च सप्तमाध्ययने स्फुटीभविष्यन्ति ॥ ५९ ॥ टीका-'तस्या'-मिति-व्याख्यातोऽयं पाठः प्रागानन्दोद्देश्यकधर्मकथोपदेशप्रकरणे। निशम्य हृदि निधाय । धार्मिक-धर्मः प्रयोजनमस्य तद् । यानमवरम् उत्तमं रथम् । प्रादुर्भूता=आगता । स्पष्टाः शिष्टाः ॥ ६० ॥ ६१ ॥ मूलम्-भंते-त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसइ, वंदित्ता नमंसित्ता एवं वयासी-"पह णं भते! आणंदे समणोवासए देवाणुप्पियाणं अंतिए मुंडे जाव पव्वइत्तए ?"। "नो इणडे समडे, गोयमा! आणंदे णं समणोवासए बहुइं वासाई समणोवासगपरियायं पाउणिहिइ, पाउणित्ता जाव सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववजिहिइ।” तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पण्णत्ता, तत्थ णं आणंदस्सवि समणोवासगस्स चत्तारि पलिओवमाइं ठिई पण्णत्ता ॥ ६२ ॥ बुलाकर कहा-लघुकरण-हलके उपकरणोंवाला (रथ) यावत् पयुपासना की। यहा 'जाव' ( यावत् ) शब्दसे जितना अर्थ संगृहीत किया है वह सातवें अध्ययन में स्पष्ट किया जायगा ॥ ५९ ।। - टीकार्थ--'तए णं समणे' इत्यादि इसके बाद श्रमण भगवान् महावीरने शिवानन्दाके लिए बड़ी परिषदमें यावत् धर्मका कथन किया ॥ ६० ॥ तब शिवानन्दा श्रमण भावान महावीरके समीप धर्म श्रवण करके और हृदय में धारण करके हृष्ट तुष्ट हुई यावत् उसने गृहस्थ ઉપકરણોવાળે (ર) યાવત્ પ પાસના કરી. “જાવ (વાવ) શબ્દથી જેટલા અર્થ સંગૃહીત કર્યો છે તે સાતમા અધ્યયનમાં સ્પષ્ટ કરવામાં આવશે. (૫૯). टीकाथे- 'तए णं समणेत्या त्या२५छी श्रमा भगवान् महावीरे શિવાનંદાને માટે મેટી પરિષદમાં યાવતુ ધર્મનું કથન કર્યું (૬૦). એટલે શિવાનંદા શ્રમણ ભગવાન મહાવીરની સમીપે ધર્મને શ્રવણ કરીને અને હૃદયમાં ધારણ કરીને હeતુષ્ટ થઈ યાવત્ એણે ગૃહસ્થ ધર્મને સ્વીકાર કર્યો. ગૃહસ્થધર્મ સ્વીકારીને તે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy