SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अगारधर्म सञ्जीवनीटीका अ०१मू०५९ शिवानंन्दाधर्मस्वीकृति गौतमप्रश्नश्च ३३३ राजाभिभव गणाभिभव-बलबदभिभव-देवताभिभव गुरुनिग्रह वृत्तिकान्तारेषु तु तैः सहापि वन्दनादिः कल्पत एवेति समुदितोऽर्थः । एषु प्राकृते तृतीया तु पञ्चम्यर्थे ॥ ५८ ॥ मलम-तए णं सा सिवानंदाभारिया आणंदेणं समणोवासएणं एवंवुत्ता समाणा हट्टतुटू कोडुंबियपुरिसे सदावेइ, सदावित्ता एवं वयासी खिप्पामेव लहुकरण जाव पज्जुवाप्तइ ॥५९ ॥ तए णं समणे भगवं महावीरे सिवानंदाए तीसे य महई जाव धम्मं कहेइ ॥ ६० ॥ तए णं सा सिवानंदा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट जाव गिहिधम्म पडिवज्जइ, पडिवजित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, दुरुहित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया ॥ ६१ ॥ ___छाया-ततः सा शिवानन्दा भार्या आनन्देन श्रमणोपासकेन एवमुक्ता सती दृष्टतुष्टा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वैवमवादी--क्षिप्रमेव लघुकरण यावत् पर्युपास्ते ॥ ५९ ॥ ___ ततः खलु श्रमणो भगवान् महावीरः शिवानन्दाय तस्यां च महति-यावद् धर्म कथयति॥६॥ततः खलु सा शिवानन्दा श्रमणस्य भगवतो महावीरस्यान्तिके धर्म श्रुत्वा निशम्य हृष्ट-यावद् गृहिधर्म प्रतिपद्यते, प्रतिपद्य तदेव धाम्मिकं यानप्रवरमारोहति, आरुह्य यस्या एव दिशः प्रादुर्भूता तामेव दिशं प्रतिगता ॥६१॥ " अनुकम्पा दानको जिनेन्द्र भगवान्ने कहाँ कभी निषिद्ध नहीं बताया है ॥१॥" बाकी सब सूत्रका अर्थ पहले आ चुका है ॥ ५८ ॥ टीकार्थ-'तए णं सा' इत्यादि आनन्द श्रावकका कथन सुनकर भार्या शिवानन्दा हृष्ट-तुष्ट हुई और कौटुंबिक पुरुषोंको बुलाया और “અનુકંપાદાનને જિનેન્દ્ર ભગવાને કયાંય કયારે પણ નિષિદ્ધ નથી બતાવ્યુ” (૧) બાકી બધાં સૂત્રને અર્થ પહેલાં આવી ગયેલ છે. (૫૮), टीकार्थ-'तए णं सा' त्याहि भान श्रावन ४थन सांमजीन भार्या શિવાનંદા હૃષ્ટપુષ્ટ થઈ અને કૌટુંબિક પુરૂષને બોલાવીને કહ્યું – લઘુકરણ - હલકાં ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy