SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३२ उपासक दशाङ्गसूत्रे पूर्व = प्रथमम् अनालापकैः = मया सह भाषणमकुर्वद्भिः, 'सहार्थे तृतीया. ' आलपितुं सकृद्भाषितुं संलपितुं पुनः पुनर्भाषितम्, 'अणालत्तेणं इत्यत्र प्रत्ययैकवचने स्वार्थत्वात् । 'तेषां' मिति तच्छन्दोऽत्राव्यवहितपूर्वनिर्दिष्टत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्नार्थवाचकः, सम्बन्धसामान्ये च षष्ठी, ततश्च तेषामित्यस्य अन्ययू थिक परिगृहीतेभ्योऽवसनपार्श्व स्थादिभ्यश्च साधुभ्य इत्यर्थः । अशनं वा पानं वा खाद्यं वा स्वायं वा दातुं = सकृद्वितरीतुम्, अनुमदातुम् = असकृद्वितरीतुं 'मेन कल्पते' इति पूर्वोक्तनैव सम्बन्धः, "तैर्थिकान्तरपरिगृहीतत्वादिकारणेन जिनसाधुभ्यो दातुं कल्पत इत्यस्य तु कथैव केत्यर्थापच्याऽन्यूथिकानां व्यावृत्तिः । गुरुबुद्धया दानस्यैवैष निषेधस्तेन करुणाभावेन तु यथेष्टं तेभ्योपि दद्यादेव, करुणादानस्य पात्रापात्रसाधारणमाणिविषयकत्वात्, यदुक्तम् - " परउत्थियाइदाणं, गुरुबुद्धीए णिसेहियं होई । अणुकम्पादाणं पुण जिणेहि कस्थवि णो णिसिद्धं ॥ १ ॥ छाया - परयधिकादिदानं, गुरुबुद्धया निषेधितं भवति । अनुकम्पादानं पुनर्जिनैः कुत्रापि नो निषिद्धम् ॥ १ ॥ किं सर्वत्र न कल्पते ? नेत्याह- 'नान्यत्रेति राजकृतोऽभियोगः=अभिभवः = (पारवश्यं ) राजाभियोगस्तस्मादन्यत्र न कल्पते इत्यर्थ: । गणाभियोगात् = सङ्घाभिभवात् बलाभियोगात् = बलवदभिभवात् देवताभियोगात् = देवताभिभवात्, 'गुर्वि '-ति-गुरबो= मातापितृप्रभृतयस्तेषां निग्रहः = पारवश्यं गुरुनिग्रहस्वस्मात् 'वृत्ती 'ति वृत्तिः आजीविका तस्याः कान्तारं = दुर्गमार्गः - जीवन - निर्वाeाभावस्तस्मात् । 9 असंगत हो जायगा । बस अब अधिक विस्तार नहीं करते । यहां मूल पाठ में अन्ययृथिकोको अन्न-पानका दान निषिद्ध कहा है, इसका कारण यह है कि यहाँ लोकोत्तर धर्मका व्याख्यान है, अतः गुरुबुद्धिके अभिप्रायसे ही यहां निषेध हैं, करुणा भावसे दानका निषेध नहीं है । करुणा-दान में पात्र-अपात्रका विचार नहीं होता, वह सब प्राणियों को देने योग्य है । कहा भी है નહિં માના તેઃ એ ભાષ્ય અસંગ થઇ જશે. ખસ, હવે વધુ વિસ્તાર કરતા નથી. અહીં મૂળ પાઠમાં અન્યયૂથકાને અન્ન-પાનના દાનને નિષિદ્ધ બતાવેલું છે, તેનું કારણુ એ છે કે અહીં લેાકેાત્તર ધર્મનું વ્યાખ્યાન છે. એટલે ગુરૂબુદ્ધિના અભિપ્રાયે કરીને જ અહી નિષેધ છે. કરૂણાભાવથી દાનના નિષેધ નથી. કરૂણાદાનમાં પાત્રઅપાત્રના વિચાર નથી થતા, તે બધાં પ્રાણીઓને આપવા યોગ્ય છે. કહ્યુ છે કે ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy