SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अगरसञ्जीवनी टीका अ. १ ५८ 'अरिहंतचेइय' शब्दार्थनिरूपणम् ३२३ वाचस्पत्यबृहदभिधानं शब्दकल्पदुपमश्च । 'चित्याया इदमित्यर्थेऽण, ग्रामादिषु प्रसिद्धो वृक्षः, देवावासवृक्षः चिताचिह्न, जनसभा,यज्ञस्थानं,जनविश्रामगृहं विम्बश्च इति लवपुरीय(लाहौरके)पद्मचन्द्रकोषे। चिता-स्तूपे यथा-'यत्र यूधा मणिमयाश्चे त्याश्चापि हिरण्मयाः, इति(२।३।१२), 'वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च' इति (६ ॥३॥ ४०) च महाभारते । अश्वत्थक्षे यथा-'अनेकशाखश्चैत्यश्च निपपात महीतले' इति बाणोत्पातप्रकरणे हरिवंशे। चतुप्पथस्थे वृक्षे यथा वेदिकात्रैत्यसंश्रयाः' इति, आयतने यथा-'चैत्यप्रासादो न विनाशितः' इति च वाल्मीकीये सुन्दरकाण्डे, 'वभञ्ज 'चैत्यप्रासादम्' इत्यध्यात्मरामायणेऽपि । परमास्मनि यथा-"अथास्य हृदयं भिन्नं, हृदयान्मनउत्थितम् । मनसश्चन्द्रमा जातो बुद्धि बुद्धेगिराम्पतिः॥१॥ अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत्" इति भागवते (३।२६)। इह प्रकरणे मतान्तरग्रन्थानां प्रमाणत्वेनोपन्यासस्यायमाशय:-यदि 'चैत्य' शब्दस्य प्रतिमार्थःसंस्कृतग्रन्थेष्वभविष्यत्तदा तेषां धर्मग्रन्थेष्वप्युपालप्स्यत न चोपलभ्यते नाप च प्रवचनेषु कुहचनेति सर्वथा काल्पनिकोऽयमर्थों यच्चैत्या प्रतिमेतीति । गामका प्रसिद्ध वृक्ष, व्यन्तर देवके निवासका वृक्ष, चिताका चिह्न, जन-सभा, यज्ञ-स्थान, मनुष्योंके ठहरनेका स्थान (धर्मशाला सराय आदि ), बिम्ब [ लाहौरका पद्मचन्द्र कोश ]. चितास्तूप [ महाभारत २।३ । १२ तथा ६ । ३ । ४०] पीपलका वृक्ष [हरिवंश-बाणोत्पात ], आयतन तथा चोराहेका वृक्ष [ वाल्मीकीय तथा अध्यात्म रामायण सुन्दर काण्ड ], परमात्मा [भागवत ३ । २६ ।। यहा पर अन्य मतके ग्रन्थोंका प्रमाण देनेका तात्पर्य यह है किअगर 'चैत्य' शब्दका 'प्रतिमा' अर्थ संस्कृत ग्रन्थों में होता तो उनके धर्मग्रन्थों में अवश्य मिलता किन्तु ऐसा उनमें कहीं नहीं मिलता और નિવાસનું વૃક્ષ, ચિતાનું ચિન્હ, જન-સભા, યજ્ઞસ્થાન, મનુષ્યએ ભવાનું स्थान (धर्मशा सरा मादि), मि [ हाडारन यमय Ru], यिता स्तू५ [ महाभारत २-३-१२ तथा ६-3-४० ], पीपणा वृक्ष [ હરિવંશ બાપાત ]; આયતન તથા ચેકમાંનું વૃક્ષ [વાલમીકીય તથા मध्यात्म रामायण-सुं१२ is ]; परमात्मा [ ३-२६]. અહીં અન્ય મતના ગ્રંથનું પ્રમાણ આપવાનું તાત્પર્ય એ છે કે જે નિત્ય શબ્દને “પ્રતિમા” અર્થ સંસ્કૃત ગ્રંથમાં હતા તે તેના ધર્મગ્રંથોમાંથી અવશ્ય ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy