SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ - - ३२२ उपासकदशाङ्गसूत्रे अन्यमतप्रमाणानि यथा'चीयते सञ्चीयत इतिचित्यः अग्निस्तस्येदं-चैत्यं-यज्ञस्थानं, यद्वाऽऽयतनं, बुद्धः, विम्बः,बिल्ववृक्षः इति भरतः । ‘शेषः, देवतरुः, करभः, कुञ्जरः' इति त्रिकाण्डशेषः। 'गृहं, यज्ञशाला, नगर-ग्रामादिसमीपस्थमुद्यानम्, अश्वत्थवृक्षः, बिल्ववृक्षः, भिक्षुः, बौद्धसन्न्यासिनां मठविहारः, आदिबुद्धमुद्दिस्य निर्मितं गृहं, चिता सम्बन्धि स्तूपवृक्षादिः, ग्रामादिषु प्रसिद्धो वृक्षः' इति हिन्दुविश्वकोषः। चित्याया इदम्-'आयतने' अमरः, 'मुखरहिते सचित्ये (साग्निके) अचित्ये (निरनिके) वा अज्ञाऽऽयतने, भरतः। विम्बे, उदेश्यले, ग्रामादिषु पसिद्धे महावृक्षे, जिनतरौ-यस्याधस्तास्थितस्य भगवतः केवलज्ञानलीभः, यज्ञ-भेदे, इति मलयगिरिने चैत्यका अर्थ साक्षात् जिन भगवान किया है, और कारण यह कहा है कि-वे (भगवान्) सुप्रशस्त मन (भावना) के कारण हैं इसलिए भगवान् चैत्य हैं । फिर अन्यमतके ग्रन्थोंका प्रमाण भी लीजिएचैत्य-यज्ञस्थान, आयतन, बुद्ध, बिम्ब, बिल्ववृक्ष, [भरत], शेष, देववृक्ष, करभ, कुञ्जर, [त्रिकाण्डशेष], गृह, यज्ञ-शाला, नगर-ग्राम आदिके निकटका बाग, पीपलका वृक्ष, भिक्षु, बौद्ध-सन्नासियोंका मठ-विहार आदि बुद्ध के निमित्त बना हुआ घर, चिता सम्बन्धी स्तूपवृक्षादि छत्री आदि, ग्रामके प्रसिद्ध वृक्ष, हीन्दी-विश्वकोष] (हीन्दीशब्दपदाम चत्यको अब चिन्म कबाजेही राजप्रश्नलयः सूत्रका व्याहेश्याम આપે નથી, તેમજ સમ્યકત યા વ્રતના અતિચારેની પેઠે પ્રતિમા પૂજનના અતિચારે પણ બતાવ્યા નથી. से पसंत "यैत्य" शण्टन अर्थ "प्रतिमा" / पy शास. व्या४२५१, - કેશ, કાવ્ય આદિમાં જોવામાં આવતો નથી. પ્રમાણ આ રહ્યાં पूत ४६५ मायनी Aswi महीति घुछ ३ चैत्योद्देशिकस्य' અર્થાત્ સાધુને માટે તૈયાર કરેલા અશનાદિને. એમજ અભિધાન રાજેન્દ્ર કેલમાં પણ छे. सूत्रनin, स्थानांत, सभायांग, भगवती, शाताधम४या SI४-४ा, અંતકૃદશા, અનુત્તરે પપાસિક દશા, પ્રશ્ન-વ્યાકરણ, અને વિપાક-સૂત્રમાં ચિત્યનો અર્થ व्य-तरायतन 3रे छ. "पुण्यमद्दे चेइए, गुणसिलए चेइए, छत्तपलासए चेइए, पुप्फचेइए, दूइपलासए चेइए, बहुसालए चेइए, कोट्ठए चेइए" ઇત્યાદિ પદાર્થોમાં રમૈત્યને અર્થ ઉદ્યાન કર્યો છે, રાજશ્રીય સૂત્રની વ્યાખ્યામાં મલયગિરિએ ચત્યને અર્થ સાક્ષાત જિન ભગવાન કહ્યો છે, અને કારણ એવું ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy