SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ. १ सूत्रपरिचयः चन्द्रविकरतिपादनम् । शब्दतोऽर्थतश्च ततोनातिभेदः, किन्त्वत्र मुख्यतश्चन्द्रविचारः प्रकटीकृतः। चित्तु 'इयमङ्गबाह्यप्रकीर्णकरूपा नोपाङ्गपदे विलसती' त्याहुः । (८) निरयावलिका-अस्योपाङ्गस्य कल्पिकेति नामान्तरम् । एषा चान्तकृ. दशाङ्गोपाङ्गम् । एतस्मादुपाङ्गादारभ्य वृष्णिदशोपाङ्गपर्यन्तेषु पञ्चसूपाङ्गप्वावलिका प्रविष्टादिनरकावासाना प्रसङ्गतस्तद्गामिनां नरतिरश्चां वर्णनम् । (९) कल्पावतंसिका-इयमनुत्तरोपपतिकदशाङ्गस्योपाङ्गम् । (१०) पुष्पिका-इदमुपाङ्गं प्रश्नव्याकरणमूत्रस्य । (११) पुष्पचूलिका-इदमुपाङ्गं विपाकमूत्रम्य । प्रज्ञप्तिकी भाति चन्द्रमा और सूर्यसम्बन्धी कथन है इन दोनोमें शब्द और अर्थका अधिक भेद नहीं है। किन्तु चन्द्रप्रज्ञप्तिमें चन्द्रमा सम्बन्धी बिचार मुख्य है । किसीके मतसे यह अंगबाह्य प्रकीर्णक सूत्र है, उपांग नहीं । [८] निरयावलिका-इस उपांगको कल्पिका भी कहते हैं। यह अन्तकृद्दशांगका उपांग है । इस उपांगसे लेकर वृष्णिदशोपांग तक पाच उपांगोंमें आवलिकाप्रविष्ट आदि नरकावासोंका प्रसंग है और उनमें जानेवाले मनुष्यों तथा तिर्यचौका भी वर्णन है। (९) कल्पावतंसिका-यह अनुत्तरोपपातिकदशांगका उपांग है। (१०) पुष्पिका-यह प्रश्नव्याकरणसूत्रका उपांग है। (११) पुष्पिचूलिका-यह विपाकसूत्रका उपाँग है। પઠે ચંદ્રમા તથા સૂર્ય સંબંધી કથન છે એ બેઉમાં શબ્દ અને અર્થોને વધારે તફાવત નથી. પરંતુ ચંદ્રપ્રજ્ઞપ્તિમાં ચ દ્રમાં સંબંધી વિચાર મુખ્ય છે. કેઈ–મેઈના મતાનુસાર આ અંગબાહ્ય પ્રકીર્ણક સૂત્ર છે. ઉપાંગ નથી. .. (८) निरयावल-मा अपांगने ४६५ ५५ डे छे. ॥ भतशागर्नु ઉપાંગ છે. આ ઉપાંગથી લઈને વૃષ્ણિદશોપાંગ સુધીના પાંચ ઉપાંગોમાં આલિકાપ્રવિણ આદિ નારકાવાસને પ્રસંગ છે અને તેમાં જનારા મનુષ્ય તથા તિર્યચેનું પણ વર્ણન છે. le) पावतसि-40 अनुत्त५पातिगर्नु Sin छ. (10) पुलिस प्रश्वव्या४२५सूत्रनु Sin छे. (११) पयूसिमा विसत्र in छ... ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy